This page has not been fully proofread.

अष्टमोच्छ्वासः ।
 
८१
 
सीत् । तस्यां च सपरिजनां प्रथममाहितावधानः पार्श्ववर्ती पर-
वतीं शुचा प्रयत्नप्रतिपन्नाभ्यवहारकरणां भगिनीमभोजयत् ।
अनन्तरं च स्वयमाहारस्थितिमकरोत् । भुक्तवांश्च बन्धनात्प्रभृति
विस्तरतः स्वसुः कान्यकुब्जा गौडसंभ्रमम्, गुप्तितो गुप्तनाम्ना कुल-
पुत्रेण निष्कासनम्, निर्गतायाश्च राज्यवर्धनमरणश्रवणम् श्रुत्वा
चाहारनिराकरणम्, अनाहारपराहतायाश्च विन्ध्याटवीपर्यटन-
खेदम्, जातनिर्वेदायाः पावक्रप्रवेशोपक्रमणं यावत्सर्वमशृणो-
व्यतिकरं परिजनतः ॥
 
ततः सुखासीनमेकत्र तरुतले, भगिनीद्वितीयं राजान-
माचार्य: समुपसृत्य वक्तुमुपचक्रमे – " श्रीमन् आकर्ण्यताम् ।
."
आख्येयमस्ति नः किंचित् । अयं हि यौवनोन्मादात्ताराराज़ो
घिषणस्य धर्मपत्नी तारां नामापजहार, नाकतश्च पड़ायांचक्रे ।
चिराञ्च कथंचित्सर्वगीर्वाणवाणी गौरवागिरां पत्युः पुनरपि प्रत्यर्प-
यामास ताम् । एकदा तु शैलादुदयादुदयमानो विमले वारिणि
बरुणालयस्य संक्रान्तमात्मनः प्रतिबिम्बं विलोकितवान् । दृष्टृा च
तदा सस्मार सस्मरः स्मेरगण्डस्थलस्य ताराया मुखस्य । मुमोच
च मम्मथीन्मादमध्यमानमानसः स्थवीयसो बाष्पवारिबिन्दून् ।
अथ पततस्तानुदन्वति समस्तानेव आचेमुर्मुक्ताशुक्तयः । तासां
च कुक्षिकोशेषु मुक्ताफलीभूतानघाप तान्कथमपि रसातलनिवासी
 
अभ्यवहारः भोजनम् । गुप्तिः कारागृहम् । वरुणालयः समुद्रः ।
सस्मार मुखस्येत्यत्र "अधोगर्थ - " इति षष्ठी ।
इति षष्ठी । उन्मादः चित्तविभ्रमः ।
·स्थवीयसः स्थूलतरान् ॥
 
6