This page has not been fully proofread.

अष्टमोच्छ्वासः ।
 
-
 
मयि, तस्मात्त्रैणादुत्थायान्यतरा योषित् शोकविक्कुबा समुपसृत्य,
कतिपयपलितशारं शिरो नीत्वा महीतलम्, अश्रुबिन्दुभिश्चरण-
युगलं दहन्ती मम, अभिहितवती – 'भगवन्, सर्वसत्वानु-
कम्पिनी प्रायः प्रव्रज्या । करुणाकुलगृहं च भगवतः शाक्यमुनेः
शासनम् । परलोकसाधनं च धर्मो मुनीनाम् । प्राणरक्षणाच न
परं पुण्यजातं जगति गीयते जनेन । अनुकम्पाभूमयः प्रकृत्यैव
युवतयः, किंपुनर्विपदभिभूताः । साधुजन्य सिद्धिक्षेत्रमार्तवच-
साम् । इयं नः स्वामिनी मरणेन पितुः, अभावेन भर्तुः, प्रवा-
सेन च भ्रातुः, भ्रंशेन च शेषम्य बान्धववर्गस्य, अतिमृदुहृदय-
तया अनपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन
अमुना च महाटवीपर्यटनक्लेशेन कदर्थित सौकुमार्या, दग्धदेवदत्तै--
रेवंविधैर्बहुभिरुपर्युपरि व्यसनैर्विक्लवीकृतहृदया, दारुणं दुःखम-
पारयन्ती सोढुम्, अग्नि प्रविशति । परित्रायताम् । आर्योऽपि
तावदसह्यशो कापनयनोपायोपदेशनिपुणां व्यापारयतु वाणीमस्याम्'
इति चातिकृपणं व्याहरन्तीमहमुत्थाप्योद्विग्नतरः शनैरभिहितवान्
 
,
 
'आर्ये, यथा कथयसि तथा । अस्मद्भिरामगोचरोऽयमस्याः
शोकः । शक्यते चेन्मुहूर्तमात्रमपि त्रातुम् उपरिष्टान्न व्यर्थेयम-
भ्यर्थना भविष्यति । मम हि गुरुरपर इव भगवान्सुगतः समी-
पगत एव । कथिते मयास्मिन्नुदन्ते, नियतमागमिष्यति परम-
दयालुः । दुःखान्धकारपटलभिदुरैश्च सौगतैः सुभाषितैः स्वकैश्च
दर्शित निदर्शनैर्नानागम गुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोध-
निदर्शनं दृष्टान्तः ॥
 
42