This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
विकलेनालानां चक्रवालेन परिवृताम्, आपत्कालेऽप्यमुच्यमानां
लावण्येन, मृन्मयीमिव निश्चेतनतया, सलिलमयीमिव अस्रपत्र-
स्रवणेन, पावकमयीमित्र संतापसंतानेन, मरुन्मयीमिव निःश्वास-
संपदा, वियन्मयीमिव निरलम्बनतया, दग्धदशाविसंवादितां
प्रत्यूषप्रदीपशिखामिव क्षामक्षामां पाण्डुपुषम् स्थितां तरुतले
मरणे च, पतितां धात्र्युत्सङ्गे महानर्थे च, आकुलां केशकलापेन
मरणोपायेन च, धृतमुखीं पाणिना मौनेन च, अलसामुन्मेषे,
दक्षामनुश्रुमोक्षे, कृशां काये, पूरितां दुःखेन, रिक्तां सत्त्वेन, शून्यां
हृदयेन. , वसतिं व्यसनानाम् आस्पदमापदाम्, कारणं करुणाया
यां
योपितम् । चिन्तितवानस्मि च – "चित्रमीदृशीमप्याकृतिमुपतापा:
स्पृशन्ति" इति ॥
 
&
 
-
 

 
सा तु समीपगते मयि तदवस्थापि सबहुमानमानतमौलिः
प्रणतवती । अहं तु प्रबलकरुणाप्रेर्यमाणस्तामालपितुकामः पुनः
कृतवान्मनसि — "कथमिव महानुभावामेनामामन्त्रये ? वत्से
इति अतिप्रणयः । मातः इति चाटु । भगिनि इति आत्मसंभा-
वना । देवि इति परिजनालाप: । आयुष्मति इति अवस्थायाम-
प्रियम् । कल्याणिनि इति दशायां विरुद्धम् । बाले इति अगौर-

चोपेतम् । अपि च, कासि इति अनभिजातम् । किमर्थं रोदिषि
इति दुःखकारणस्मरणकारि । मा रोदीः इति शोककारणमनपनीय
·
न शोभते । समाश्वसिहि इति किमाश्रित्य ? इत्येवं चिन्तयत्येव
 
1
 
-
 

 
 
 
 
 
अस्
त्रम् अश्रु । दग्दशा दुरवस्था, प्लुष्टा वर्तिका च । विसंवादिता

विशोभीकृता ॥