This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
निषेवमाणैर्वीतरागै राहतैर्मस्करिभिः श्वेतपटैः पाण्डुरिभिक्षुभि-
र्भागवतै- र्वर्णिभिः कापिलैर्लोकायतिकैः काणादैरौपनिषदैरीश्वरकार-
णिकैः कारंधमि- भिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शब्दः
दैः पाञ्चरात्रिकैरन्यैश्च स्वान् स्वान् सिद्धान्तान् शृण्वद्भिरभियुक्तैश्चि
न्तयद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च विवदमानैश्च व्याचक्षाणैश्च
शिष्यतां प्रतिपन्नैर्दूरादेवात्रेवेद्यमानम्, अतिविनीतैः कपिभिरपि
चैत्यकर्म कुर्वाणैस्त्रिसरणपरैः परमोपासकैः शुकैरपि शाक्य- शासन:-
कुशलैः कोशं समुपदिशद्भिः अनवरतश्रवणगृहीतालोकैः कौशिकै-
रपि बोधिसत्त्वजातकानि जपद्भिः उपास्यमानम्, आसनोपान्तोप-
विष्टवि- स्रव्ब्धानेक केसरिशाबकतया मुनिपरमेश्वरम् अकृत्रिम इ
सिंहासने निषण्णम्, उपशममिव पिद्भिर्वनहरिणैर्जिह्वालताभि-
रुपलिह्यमानपाद- पल्लवम्, वामकरतलनिविष्टेन नीवारमश्नता पारा-
वतपोतेन कर्णोत्पलेनेव प्रियां मैत्रीरीं प्रसादयन्तम्, इतरकर किस-
लयन खमयूख लेखाभिर्जनित जनव्यामोहमुद्द्वीग्रीवं मयूरं मरकतमणि-

 
 
 
 
 
 
 
आर्हता: जैनाः । भागवताः विष्णुभक्ताः । वर्णिनः ब्रह्मचारिणः । कापिलाः

सांख्याः । ईश्वरकारणिकाः नैयायिकाः । कारंमिनः धातुवादिनः । सप्त-

तन्तुः यागः, साप्ततन्तवाः मीमांसकाः । पाञ्चरात्रिका: वैष्णवभेदाः । अभि

युक्ताः व्यवस्यन्तः । चैत्यं बुद्धालयः बुद्धबिम्बं वा । त्रयाणां सरणानां मार्गा-

णाम् उपायानां समाहार: त्रिसरणम् । त्रिशरणेति पाठान्तरम् । बुद्धः धर्मः

संघश्चेति त्रीणि सरणानि । शाक्यः बुद्धः । कोश: वसुबन्धुकृतः बौद्धसिद्धा-

न्तग्रन्थ इति शंकरः । आलोकः ज्ञानं प्रकाशश्च । कौशिका: उलूका: । बोधि
सत्त्व इति बुद्धस्य पूर्वजन्मनाम । जातकानि पूर्वजन्मकथा:
। "बोधिः समाधिः
तत्प्रधानं सत्त्वं बुद्धभट्टारक तदीयानि जातकानि जीमूतवाहनादि जन्मकथा: ***
" इति शंकरः । मैत्रींम् अपकारिण्यपि प्रीतिम् ॥