This page has not been fully proofread.

सप्तमोच्छ्वासः ।
 
Badan
 
दूरादेव च विमुक्ताकन्दः पपात पादयोः । अवनिपतिरपि दृष्टा
तम् उत्थाय विरलैः पदैः प्रत्युद्गम्य उत्थाप्य च गाढमुपगुह्य कण्ठे
करुणमतिचिरं रुरोद । शिथिलीभूतमन्युवेगश्च पुरेव पुनरागत्य
निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षाल-
यत् । समतिक्रान्ते च कियत्यपि काले भ्रातृमरणवृत्तान्तमप्रा-
क्षीत् । अथाकथयञ्च यथावृत्तमखिलं भण्डिः । अथ नरपति-
स्तमुवाच – "राज्यश्रीव्यतिकरः कः ?" इति । स पुनरवा
दीत् – "देव, देवभूयं गते देवे राज्यवर्धने, गुप्तनाम्ना च गृहीते
-
कुशस्थले, देवी राज्यश्री: परिभ्रश्य बन्धनाद्विन्ध्याटवीं सपरिवारा
प्रविष्टेति लोकतो वार्तामशृणवम् । अन्वेष्टारस्तु तां प्रति प्रभूताः
अहिता जना नाद्यापि निवर्तन्ते" इति । तच्चाकर्ण्य भूपतिरब्रवीत्-
" किमन्यैरनुपदिभिः । यत्र सा, तत्र परित्यक्तान्यकृत्यः स्वयमहं
यस्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम्" इत्यु -
त्वा चोत्थाय स्नानभुवमगात् । कारितशोकश्मश्रुवपनकर्मणा च
प्रतीहारभवनस्नातेन भण्डिना सार्धमभुक्त। निनाय च तेनैव सह
 
वासरम् ॥
 
अथापरेयुरुषस्येव भण्डिः, भूपालमुपसृत्य व्यज्ञापयत्-
"पश्यतु देव: श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्ह मा-
लवराजस्य " इति । नरपतिना सः "एवं क्रियताम् " इत्यभ्यनुज्ञा
तो दर्शयांबभूव । अथालोच्य तत्सर्वमत्रनिपालः स्वीकर्तुं यथाधि-
उपगुह्य आलिङ्गय अनुपदम् अन्वेष्टारः अनुपदिनः । "अनुपद्य-
ज्वेष्टा " । कटकं सैन्यम् । परिबर्हाः राजकीयवस्तूनि ॥