This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
"
 
न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः प्राग्रहरः
प्राज्ञानाम्, प्रथम: समर्थानाम्, प्रष्ठोऽभिजातानाम् अग्रेसरस्ते.
जस्विनाम्, आदिर- सहिष्णूनाम् । एताश्च धीरताया निवास-
शिशिरभूमयः स्वायत्ता: सुभटाना- मुरःकवाटभित्तयः । ततः किं
गौडाधिपेनैकेन । तथा कुरु, यथा नान्योऽपि कश्चिदेवमाचरति
भूयः । येनैव ते गतः पिता पितामहः प्रपितामहो वा, तमेव मा
हासीबिस्रिभुवनस्पृहणीयं पन्थानम् । अपहाय कुपुरुषोचितां शुचम्,

प्रतिपद्यस्व कुलक्रमागतां राजलक्ष्मीम् । देव, देवभूयं गते नरेन्द्रे,
दुष्टगौड- भुजंगजग्धजीबिते च राज्यवर्धने, वृत्तेऽस्मिन्महाप्रलये
धरणीधारणाय अधुना त्वं शेषः । समाश्वासय अशरणा: प्रजाः ।
क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान् "
इत्युक्त्वा व्यरंसीत् ॥
 

देवस्तु हर्षस्तं प्रत्यवादीत् – "करणीयमेवेद्मभिहितं मा-
न्येन । इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरी-
र्ष्यालोर्भुजस्य । तेजोदुर्विदग्धान् अर्ककरानपि चामराणि ग्राह-
यितुमीहते हृदयम् । अपि च, हृदयविषम- शल्ये मुसल्ये जीवति
जाल्मे जगद्विगर्हिते गौडाधिपाधमचण्डाले जिह्नेमि शुष्काधरपुटः
 

 
 
 
 
प्राग्रहरः मुख्यः । "प्रष्ठोऽग्रगामिनि" । देवस्य भावः देवभूयम् ।

जग्धं भक्षितम् । प्रलयः कल्पान्तः, नाशश्च । शेषः अवशिष्टः अनन्तश्च ।

ललाटं तपन्तीति ललाटंतपाः । "असूर्यललाटयोर्दृशितपोः" इति खश् ।

पादः चरणः, किरणश्च । व्यरसीत् "व्याङ्परिभ्यो रमः" इति परस्मैप दिनो

लुङ् । मुसलं तत्प्रहारं अर्हति मुसल्यः ॥
 
,