This page has been fully proofread once and needs a second look.

ऐश्वर्यं शौर्यस्य, जीवितं जिगीषुतायाः, कुलगुरुर्वीरगोष्ठीनाम्, तुला शौर्य- शालिनाम्, सीमान्तदृश्वा शस्त्रग्रामस्य, पारगः प्रतिज्ञायाः, मर्मज्ञो महाविप्ग्रहाणाम्, संनिधावेव समुपविष्टः सिंहनादनामा स्वरेणैव दुन्दुभिघोषगम्भीरेण सुभटानां समररसमानयन्विज्ञापितवान् – "देव, न क्वचित्कृताश्रयया मलिनया मलिनतराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमानमात्मानं न चेतयन्ते । छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं तेजस्विनं जडधियः । किं वा करोतु वराकः, येनातिभीरुतया
नित्यपराङ्मुखेण न दृष्टान्येव कुपितानां तेजस्विनां मुखानि । नासौ
तपस्वी जानात्येवम्, यथा— अभिचारा इव विप्रकृताः सद्यः सकलकुल प्रलयमुपहरन्ति मनस्विनः । जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः । सकलवीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपातनिपुणं कर्म । मनस्विनां हि प्रधनप्रधानधने धनुषि प्ध्रियमाणे, सति च कृपाणे, कृपणोपायाः पयोधिमथनप्रभृतयोऽपि श्रीसमुत्थानस्य, किंपुनरीदृशाः । यश्चाहितहत- स्वजनो मनस्विजनो द्विषद्योषिदुरस्ताडनेन कथयति हृदयदुःखम् , परुपाषासिलतानिपातपवनेन उच्छ्वसिति, निरुच्छ्वसितशत्रुशरीराश्रुधारा- पातेन रोदिति, विपक्षवनिताचक्षुषा ददाति जलम् स श्रेयान् नेतरः । न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः स्थायिनि यशसि शरीरधीर्वीराणाम् । मणिप्रदीपमिव कज्जलमलो
 

 
 
 
अभिचाराः हिंसाकर्माणि । विप्रकृताः पीडिताः, विप्रैः कृताश्च ।
ताडिता: प्रहृताः, तडित्संबन्धिनश्च । जले सलिले जडे च ॥