This page has been fully proofread once and needs a second look.

षष्ठोच्छ्वासः ।
 

 
ऐश्वर्यं शौर्यस्य, जीवितं जिगीषुतायाः, कुलगुरुर्वीरगोष्ठीनाम्,
तुला शौर्य- शालिनाम्, सीमान्तदृश्वा शस्त्रग्रामस्य, पारगः प्रतिज्ञा-
याः, मर्मज्ञो महाविप्रहाणाम्, संनिधावेव समुपविष्टः सिंहनाद -
नामा स्वरेणैव दुन्दुभिघोषगम्भीरेण सुभटानां समररसमान-
यन्विज्ञापितवान् – "देव, न क्वचित्कृताश्रयया मलिनया मलिन-
तराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमान-
मात्मानं न चेतयन्ते । छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं
तेजस्विनं जडधियः । किं वा करोतु वराकः, येनातिमीभीरुतया

नित्यपराङ्मुखेण न दृष्टान्येव कुपितानां तेजस्विनां मुखानि । नासौ

तपस्वी जानात्येवम्, यथा— अभिचारा इव विप्रकृताः सद्यः सकल-
कुल प्रलयमुपहरन्ति मनस्विनः । जलेऽपि ज्वलन्ति ताडितास्तेज-
स्विनः । सकलवीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपात-
निपुणं कर्म । मनस्विनां हि प्रधनप्रधानधने धनुषि प्रियमाणे, सति
च कृपाणे, कृपणोपायाः पयोधिमथनप्रभृतयोऽपि श्रीसमुत्थानस्य,
किंपुनरीदृशाः । यश्चाहितहत- स्वजनो मनस्विजनो द्विषद्योषिदुरस्ता-
डनेन कथयति हृदयदुःखम् , परुपासिलतानिपातपवनेन उच्छव-
छ्वसिति, निरुच्छ्वसितशत्रुशरीराश्रुधारा- पातेन रोदिति, विपक्षव-
निताचक्षुषा ददाति जलम् स श्रेयान् नेतरः । न च स्वप्नदृष्ट-
नष्टेष्विव क्षणिकेषु शरीरेषु निवघ्बध्नन्ति बन्धुबुद्धिं प्रबुद्धाः
स्थायिनि यशसि शरीरधीर्वीराणाम् । मणिप्रदीपमिव कज्जलमलो
 

 
A
 
4
 
"
 
४९
 
P
 
-
 
-
 

 
 
 
 
 
अभिचाराः हिंसाकर्माणि । विप्रकृताः पीडिताः, विप्रैः कृताश्च ।

ताडिता: प्रहृताः, तडित्संबन्धिनश्च । जले सलिले जडे च ॥