This page has been fully proofread once and needs a second look.

षष्ठोच्छ्वासः ।
 
विधिविधानोपनतनैर्घृण्यमिदं किमपि बिभणिषति मे हृदयम् ।
नालम्बनीया बालभावसुलभा वामता । वैधेय इव मा कृथाः.
प्रत्यूहमीहितेऽस्मिन् । न खलु न जानासि लोकवृत्तम् । लोकत्रय-
त्रातरि मांधातरि मृते किं कृतं पुरुकुत्सेन, भ्रूलतादिष्टाष्टादशद्वीपे
दिलीपे वा रघुणा, महासुरसमरमध्या ध्यासित त्रिदशरथे दशरथे
वा रामेण, गोष्पदीकृतचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन । यं च
किल शोकः समभिभवति, तं कृाकापुरषमाचक्षते शास्त्रविदः ।

स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि स्वभावस्य ।
सेयं कापुरुषता वा स्त्रैणं वा, यदेवमास्पदं पितृशोकहुतभुजो
जातोऽस्मि । मम हि प्रनष्टः प्रज्ञालोकः, प्रज्वलितं हृदयम्,
नोपसर्पति विवेकः, मुह्यति मतिः । न शक्नोति मे हृदयं तादृशस्य
सुमेरुकल्पस्य महापुरुषस्य विनिपातमश्रुभिरेव केवलैरतिवाहयि -
तुम् । सोऽहमिच्छामि मनसि वाससीव सुलभं स्नेहमलमिदम्
दं अमलैः शिखरिशिखर प्रस्रवणस्वच्छ स्रोतोम्बुभिः क्षालयितुमाश्रम--
पदे । अतस्त्वमनभिमतामपि जरामिव पूरुराज्ञया गुरोर्गृहाण
मे राज्यचिन्ताम् । त्यक्तसकलबालक्रीडेन हरिणेव दीयतामुरो
लक्ष्म्यै । परित्यक्तं मया शस्त्रम्" इत्येवमभिधाय, खड्ग्राहिणो
हस्तादादाय निजं निर्खिस्त्रिंशम् उत्ससर्ज घरण्याम् ॥
 

अथ तच्छ्रुत्वा
निशितशिखेन शूलेनेवाहतः प्रविदीर्ण-
अथ तच्छ्रुत्वा
 

 
 
 
कुत्सितः पुरुषः कापुरुषः । "विभाषा पुरुषे" इति कादेशः
 
स्त्रियो भाव: कर्म वा स्वैरैणम् । स्नेहः प्रेम, तैलं च । त्रिंशतः अङ्गुलिभ्यः
निर्गतः निस्त्रिंशः खङ्ड्गः ॥
 
>