This page has not been fully proofread.

पमोच्छ्वासः ।
 
३९
 
महापुरुषनिर्माणपरमाणून्परमेष्ठी । शून्याः संवृत्ता दश दिशो
गुणानाम् । जगज्जातमन्धकारं धर्मस्य । निष्फलमधुना जन्म
शस्त्रोपजीविनाम् । अपि नाम स्वप्नेऽपि दृश्येत दीर्घरचनयनं
पुनस्तन्मुखसरोजम् ? जन्मान्तरेऽपि पुनः परिष्वज्येत तद्भुज-
युगलम् ? लोकान्तरेऽपि 'पुत्र' इत्यालपतः श्रूयेत सा सुधारस-
मुद्रिरन्ती भारती ?" इत्येतानि चान्यानि च चिन्तयत एवास्य
कथमपि सा क्षयमियाय यामिनी ॥
 
ततः शुचेव मुक्तकण्ठमारटत्सु कृकवाकुकुलेषु, तनूभूते
तमसि पतितयूथप इव वनगजयूथे कक्ष्यान्तरवर्तिनि पितृपरि-
जने, विषादिनि उपरिरुदन्निषादिनि च स्तम्भनिषण्णे निस्पन्दमन्दे
राजकुञ्जरे, मन्दुरापालकाक्रन्दकथिते चाजिरभाजि राजवाजिनि,
विश्रान्तजयशब्दकलकले च शून्ये महास्थानमण्डपे, दह्यमान-
दृष्टिर्निर्जंगाम राजकुलात् । अगाच्च सरस्वतीतीरम् । तस्यां स्नात्वा
पित्रे ददावुदकम् । अपस्नातश्च अनिष्पीडितमौलिरेव परिधाय
उद्गमनीयदुकूलवाससी निःश्वासपरो निरातपत्रो निरुत्सारणः,
चरणाभ्यामेव भवनमाजगाम ॥
 
राजवल्लभास्तु भृत्याः सुहृदः सचिवाश्च तस्मिन्नेवाहनि
निर्गत्य प्रियं पुत्रदारमुत्सृज्य उद्वाष्पैर्बन्धुभिर्वार्यमाणा अपि बहु-
नृपगुणगणहृतहृदयाः केचिद्वैश्वानरं विविशुः केचिट्टवीभुवः
शून्या जगृहु:, केचिन्मुनयो बभूवुः ॥
 
अपस्त्रातः मृतस्नातः । उद्गमनीयं धौतवस्त्रयुगम् ॥