This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
सीमन्तिनी दुःखभागिनी" इति निन्दन्ती बहुविधमात्मानम्...
मुक्तकण्ठमति- चिरं प्राकृतप्रमदेव प्रारोदीत् ॥
 
३६
 

प्रशान्ते च मन्युवेगे सस्नेहमुत्याथापयामास सुतम् । हस्तेन
चास्य प्ररुदितस्य क्षरन्तीं दृष्टिमुन्ममार्ज । स्वयमपि लोचने प्रमृज्य,
पुनः पुनरायततरं निःश्व- स्यावादीत् – "वत्स, नासि न प्रियो
निर्गुणो वा परित्यागार्हो वा । स्तन्येनैव सह त्वया पीतं मे
हृदयम् । अस्मिंश्च समये प्रभूतप्रभुप्रसादान्तरिता त्वां न पश्यति
दृष्टिः । कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता । किं

विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य केसरिण इव

केसरिणीं गृहिणीम् । वीरजा वीरजाया वीरजननी च मादृशी
पराक्रमक्रीता कथमन्यथा कुर्यात् ? मर्तुमविधवैव वाञ्छामि ।
न च शक्नोमि दग्धस्य भर्तुरार्यपुत्ररहिता रतिरिव निरर्थकान्प्रला-
पान्कर्तुम् । प्रत्यग्रदृष्टदारुणदुःख- दग्धायाश्च मे किं धक्ष्यति धूम-
ध्वजः । मरणाच्च मे जीवितमेवास्मिन्समये साहसम् । अति-
शीतलः पतिशोकानलादक्षय स्नेहेन्धनादस्मादनलः । कैलासकल्पे
प्रवसति जीवितेश्वरे जरतृणकणिकालघीयसि जीविते लोभ

इति क्व घटते । अपि च, जीवन्तीमपि मां नरपतिमरणावधीरणमहा-
रणमहा
पातकनीं न स्प्रक्ष्यन्ति, पुत्र, पुत्रराज्यसुखानि । दुःख-
दग्धानां च भूतिर- मङ्गला चाप्रशस्ता च निरुपयोगा च भवति ।
[
त्स, विश्वस्तानां यशसा स्थातुमिच्छामि लोके, न वपुषा ।
दहमेव त्वां तावत्तात, प्रसादयामि, न पुनर्मनोरथप्रातिकूल्येन
कदर्थनीयास्मि" इत्युक्त्वा पादयोरपतत् ॥