This page has not been fully proofread.

पचमोच्छवासः ।
 
३३
 
कपोलेषु कीलिता इव कराः, नासाग्रेषु ग्रथिता इव दृष्टयः, कर्णेषु
उत्कीर्णा इव रुदितध्वनयः, लपनेषु पल्लवितानीव श्वसितानि,
हृदयेषु निधानीकृतानीव दुःखान्यभवन् । कथास्वपि नाश्रयन्त
परिहासाः । स्वप्नेऽपि नागृह्यन्त प्रसाधनानि । वार्तापि नालभ्य-
तोपभोगानाम् । नामापि नाकीर्त्यत आहारस्य ।
दिवापि
नामुच्यन्त शयनानि ॥
 
-
 
शनैः शनैश्च महापुरुषविनिपातपिशुनाः समं समन्तात्स-
मुद्भवन्भुवने भूयांसो भूपतेरभावाय भयमुत्पादयन्तो भूतानां
महोत्पाताः । तथा हि – दोलायमानसकलकुलाचलचक्रवाला पत्या
सार्धं गन्तुकामेव प्रथममचलद्धरित्री । परस्परास्फालनवाचाल-
वीचयो विजुघूर्णिरे अर्णवाः । उपसिंहासनम् आकुलं बभ्राम
भ्रामरं पटलम् । अटतामन्तःपुरस्योपरि क्षणमपि न शशाम
व्यावकोशी वायसानाम् । हर्षोऽपि महोत्पातदूयमानः कथमपि
निनाय निशाम् ॥
 
अन्यस्मिन्नहनि, समीपमस्य राजभवनात्, द्रुतगतिवश-
विशीर्यमाणालंकारझांकारिणी, वेत्रलतामुत्सृजन्ती, मुखमरुत्तरङ्गि-
तामुत्तरीयांशुकपटीमाकर्षन्ती, शोकोचितेन धम्मिल्लरचनारहितेन
शिरोरुहसंचयेन चञ्चता प्रावृतकुचा, कुचताडनपीडया समुच्छूना-
ताम्रश्यामलतलं मुहुर्मुहुः करकिसलयं धुनाना, "क कुमार: ? क्क
कुमारः ? " इति प्रतिपुरुपं पृच्छन्ती वेलेति नाम्ना यशोवत्याः
 
MO
 
व्यावकोशी परस्पराह्वानम् । कर्मव्यतीहारे णच् । व्याकोशी इति
पाठान्तरम् । धम्मिल्लरचना केशसंयमनम् ॥
 
3