This page has not been fully proofread.

>
 
हर्षचरितसंग्रहे
 
उद्दामदाहज्वरदग्धोऽपि दह्ये खल्वहमनेन आयुष्मदाधिना । निशि-
तमिव शस्त्रं तक्ष्णोति मां त्वदीयस्तनिमा । सुखं च राज्यं च
वंशश्च प्राणाश्च त्वयि मे स्थिताः । यथा मम, तथा सर्वासां प्रजा-
नाम् । त्वद्विधानां पीडाः पीडयन्ति सकलमेव भुवनतलम् । नहाल्प-
पुण्यभाजां वंशमलंकुर्वन्ति भवादृशाः । फलमस्यनेकजन्मान्तरो-
पार्जितस्य अकलुषस्य कर्मणः । करतलगतमिव कथयन्ति चतु-
र्णामध्यर्णवानामाधिपत्यं ते लक्षणानि । त्वजन्मनैव कृतार्थोऽस्मि ।
निरभिलाषोऽस्मि जीवितव्ये । भिषगनुरोधः पाययति मामौषधम् ।
अपि च, सर्वप्रजापुण्यैः सकलभुवनतलपरिपालनार्थम् उत्पत्स्य-
मानानां भवादृशां जन्मग्रहणोपायः पितरौ । प्रजाभिस्तु बन्धुमन्तो
राजानः, न ज्ञातिभिः । तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रिया: ।
कृताहारे च त्वयि अहमपि स्वयमुपयोक्ष्ये पथ्यम्" इति ॥
 
३०
 
एवमभिहितस्य चास्य नितरां शोकानल: संदुधुने । क्षण-
मात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादव-
ततार । चकार च चेतसि – "सामान्योऽपि तावच्छोकः सो-
च्छ्वासं मरणम्, अभस्मीकरणोऽग्निप्रवेशः, अनुपरतस्यैव नरक-
वासः । किमुत विशेषाश्रितः । किमत्र करवाणि " इति ॥
 
राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम, धूममयानिव कृता-
श्रुपातान् अग्निमयानिव जनितहृदयदाहान् विषमयानिव दत्त-
मूर्च्छावेगान् कतिचित्कबलानगृह्णात् ॥
 
आचामंच अगृहीतताम्बूल एवोत्ताम्यता मनसा अस्ताभि-
लाषिणि सवितरि सर्वानाहूय वैद्यानुपहरे " किमस्मिन्ने विधे