This page has been fully proofread once and needs a second look.

पूज्यमानकुलदैवतम्, प्रारब्धामृतचरुपचनक्रियम्, प्रवर्त्यमानग्रहशान्ति, प्रयतविप्रप्रस्तुतसंहिताजपम्, दुःखदीनवदनेन च प्रघणेषु बद्धमण्डलेन उपांशुव्याहृतैः केनचिञ्चिकित्सकदोषानुद्भाव. यता केनचिद्दुःस्वप्नाना- वेदयता केनचित्पिशाचवार्तां विवृण्वता केनचित्कार्तान्तिका देशान्प्रकाश- यता अन्येन दैवमुपालभमानेन अपरेण धर्माय कुप्यता बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश । बाष्पपरिप्लुतलोचनेन च पितृपरिजनेन वीक्ष्यमाण: क्वाथानां सर्पिषां तैलानां च गन्धमाजिघ्नन् अवाप तृतीयं कक्ष्यान्तरम् ॥

तत्र चातिनि:शब्दे गृहावग्रहणीग्राहितबहुवेत्रिणि त्रिगुणतिरस्करिणी-तिरोहितवीथीपथे पिहितपक्षद्वारके परिहृतकवाटरटिते घटितगवाक्षरक्षित- मरुति दूयमानपरिचारके चरणताडनस्वनत्सोपानप्रकुपितप्रतीहारे निभृत- संज्ञानिर्दिश्यमानसकलकर्मणि प्रविष्टकतिपयप्रणयिनि गम्भीरज्वरारम्भ- भीतभिषाज दुर्मनायमानमन्त्रिणि धवलगृहे स्थितम्, अनवरतपरिवर्तनै- स्तरङ्गिणि शयनीये विचेष्टमातम्, गोचरीकृतं ग्लान्या, दष्टं दुःखासिकया, क्रोडीकृतं कालेन, पीतमिव पीडाभिः, निगीर्णमिव चैवर्ण्येन, आदित्सितं दैवेन, घ्रातमनित्यत्वेन, अभिभूयमानमभावेन, दत्ताचकाशं क्लेशस्य, निवासं वैमनस्यस्य, समीपे कालस्य अन्तिके अन्त्योच्छवासस्य द्वारि दीर्घनिद्रायाः जिह्वामे जीवितेशस्य वर्तमानम्, विरलं वाचि, चलितं चेतसि, प्रचुरं प्रलापे, जितं जृम्भिकाभिः, अनुबद्धमनुबन्धिकाभिः, पार्श्वोपविष्टया अनवरतरो-