This page has been fully proofread once and needs a second look.

1
 
हर्षचरितसंग्रहे
 
पूज्यमानकुलदैवतम्, प्रारब्धामृतचरुपचनक्रियम्, प्रवर्त्यमान-
ग्रहशान्ति, प्रयतविप्रप्रस्तुतसंहिताजपम्, दुःखदीनवदनेन च
प्रघणेषु बद्धमण्डलेन उपांशुव्याहृतैः केनचिञ्चिकित्सकदोषानुद्भाव.
यता केनचिद्दुःस्वप्नाना- वेदयता केनचित्पिशाचवार्तातां विवृण्वता
केनचित्कार्तान्तिका देशान्प्रकाश- यता अन्येन दैवमुपालभमानेन
अपरेण धर्माय कुप्यता बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं
राजकुलं विवेश । वाबाष्पपरिप्लुतलोचनेन च पितृपरिजनेन वीक्ष्य -
माण: काक्वाथानां सर्पिषां तैलानां च गन्धमाजिघ्नन् अवाप तृतीयं
कक्ष्यान्तरम् ॥
 
२८
 
;
 

तत्र चातिनि:शब्दे गृहावग्रहणीग्राहितबहुवेत्रिणि त्रिगुणतिरस्करिणी-
तिरस्करिणी
तिरोहितवीथीपथे पिहितपक्षद्वार के परिहृतकवाटरटिते
घटितगवाक्षरक्षित- मरुति दूयमानपरिचारके चरणताडनस्वनत्सो-
पानप्रकुपितप्रतीहारे निभृत- संज्ञानिर्दिश्यमानसकलकर्मणि प्रविष्ट-
कतिपयप्रणयिनि गम्भीरज्वरारम्भ- भीतभिषाज दुर्मनायमानम-
न्त्रिणि धवलगृहे स्थितम्, अनवरतपरिवर्तनै- स्तरङ्गिणि शयनीये
विचेष्टमातम्, गोचरीकृतं ग्लान्या, दष्टं दुःखासिकया, क्रोडी-
कृतं कालेन, पीतमिव पीडाभिः, निगीर्णमिव चैवर्ण्यन,
येन, आदित्सितं दैवेन, घ्रातमनित्यत्वेन, अभिभूयमानमभावेन, दत्ता-
चकाशं क्लेशस्य, निवासं वैमनस्यस्य, समीपे कालस्य अन्तिके
अन्त्योच्छवासस्य द्वारि दीर्घनिद्रायाः जिह्वामे जीवितेशस्य वर्तमा-
नम्, विरलं वाचि, चलितं चेतसि, प्रचुरं प्रलापे, जितं जृम्भि-
काभिः, अनुबद्धमनुबन्धिकाभिः, पार्श्वोपविष्टया अनवरतरो-

 
Ava