This page has been fully proofread once and needs a second look.

२६
 
हर्षचरितसंग्रहे
 
अपगतधृतिः चिन्तावनमितवदनः स्तिमिततारकेण चक्षुषा
चकार क्षणं क्षोणीम् ।
 

समुद्भिद्यमानस्थलकमलिनीवनामिव
 
चकार क्षणं क्षोणीम्।
आरोहति च हरितहये मध्यमहः, भवनमागत्य, वेत्रपट्टिकामधि-

शयानः साशङ्क एव तस्थौ
 
अपगतधृतिः चिन्तावनमितवदनः
 

 

 
अथ दूरादेव लेखगर्भया चीरचीरिकया रचितमुण्ड-

मालम्, वर्त्मनि शून्यहृदयतया स्खलन्तम्, श्रमातपाभ्याम्

आरोष्प्यमाणकायकालिमानं कुरङ्गकनामानमायान्तमद्राक्षीत् /

दृष्टाट्वा चाभिद्यत हृदयेन
 

 
कुरङ्गकन्स्तु कृतप्रणामः समुपसृत्य प्रथममाननलग्नं विषाद-

मुपनिन्ये, पश्चाल्लेखम् । तं च देवो हर्षः स्वयमेवादायावाचयत्

" कुरङ्गक, किं मान्द्यं तातस्य" इति चाभ्यधात् । स च "देव,

दाहज्वरो महान्" इत्याचचक्षे । तच्चाकर्ण्य सहसा सहस्रधेवास्य

हृदयं पफाल । कृताचमनश्च जनयितुरायुष्काम:मः, आत्मपरिबर्ह-

मशेषं ब्राह्मणसादकरोत् । अभुक्त एव उच्चचाल । "दापय वाजिनः

पर्याणम्" इति च पुरःस्थितं शिरःकृपाणं विभ्राणं बभाण

युवानम् । वेपमानहृदयश्च ससंभ्रमप्रधावितपरिवर्धको पनीत मारुह्य

तुरङ्गम् एकाक्येव प्रावर्तत
 
IN
 

 
प्रस्थितस्य चास्य प्रदक्षिणेतरत्प्रयान्तो विनाशमुरस्थितं

राजसिंहस्य हरिणाः प्रकटयांबभूवुः । हृदयेन च पितृस्नेहाहित-

म्रदिम्ना तत्तदुपेक्षमाणः, बहुयोजनसंपिण्डितमध्वान मे के नै वाहा
 
वाह्ना
समलङ्घयत्