This page has been fully proofread once and needs a second look.

पञ्चम उच्छ्रावासः
 

 
अथ कदाचिद्राजा राज्यवर्धनं कवचहरमाहूय हूणान्

अपरिमितबलानुयातम् उत्तरापथं प्राहिणोत्

 
प्रयान्तं च तं देवो हर्षः कतिचित्त्प्रयाणकानि तुरंगमैरनुव-

प्रविष्टे च कैलास प्रभाभासिनीं ककुभं भ्रातरि, वर्तमानो

<flag>सि</flag>
विक्रमरसानुरोधिनि, तुषारशैलोपकण्ठेषु क्रीडन्मृग-

कतिपयान्यहानि बहिरेव व्यलम्बत । चकार च स्वरूlपी-

<flag>l</flag>
दिवसैर्निःश्वापदान्यरण्यानि ॥
 

 
एकदा तु वासतेय्यास्तुरीये यामे, प्रत्युषस्येव स्वप्ने दुर्नि

वहुतभुजा दह्यमानं केसरिणमद्राक्षीत् । तस्मिन्नेव दाव-

समुत्सृज्य शाबकान्, उत्प्लुत्य चात्मानं पातयन्ती सिंही-
[

नीम्
। आसीच्चास्य चेतसि--"लोके हि लोहेभ्यः कठिनतराः
ने

मो
हमया बन्धनपाशा: शाः। यदाकृष्टास्तिर्यञ्चोऽपि एवमाच-

इति
 
-
 

 
प्रबुद्धस्य चास्य मुहुर्मुहुर्दक्षिणेतरदक्षि पस्पन्दे । गात्रेषु

<flag>
देव</flag> वेपथुर्विप्रथे । निर्निमित्तमेव अन्तर्न्धनस्थानाच्च-

हृदयम् । अकारणादेव च अजायत गरीयसी दुःखा-

। किमिमिति च समुत्पन्नविविधविकल्पविमथितमतिः

 
[commentary]
 
<error>
वचं</error> <fix>कवचं</fix> हरति स्वीकरोतीति कवचहरः । "वयसि च" इत्यच्प्रत्ययः