This page has been fully proofread once and needs a second look.

चतुर्थोनचिराच्छ्वासः ।
 
२३
 
नचिरा
च गम्भीरनामा नृपतेः प्रणयी विद्वान द्विजन्मा ग्रह-

वर्माणमुवाच--"तात, त्वां प्राप्य चिरात्खलु राज्यश्रिया घटितौ

तेजोमयौ सोमसूर्यवंशाविव पुष्पभूतिमुखरवंशौ । प्रथममेव

कौस्तुभमणिरिव गुणैः स्थितोऽसि हृदये देवस्य । इदानीं तु

शशीव शिरसा परमेश्वरेणासि वोढव्यो जातः" इति
 

 
एवं वदत्येव तस्मिन्, नृपमुपसृत्य मौहूर्तिकाः--"देव,

समासीदति लग्नवेला । व्रजतु जामाता कौतुकगृहम्" इत्यूचुः

अथ नरेन्द्रेण "उत्तिष्ठ ; गच्छ" इति गदितो ग्रहवर्मा प्रवि-

श्यान्तःपुरं जामातृदर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचन-

सहस्राणि लङ्घयन् आससाद कौतुकगृहद्वारम् । निवारितपरि-

जनश्च प्रविवेश
 

 
अथ तत्र कतिपयाप्तप्रियसखी स्वजनप्रमदाप्रायपरिवाराम्,

अरुणांशुकावगुण्ठितमुखीम्, चन्दनधवलतनुलताम्, रतिमिव

पुनर्जाताम, अधोमुखीम्, मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं च सखी -
-
जनं निर्भर्त्सयन्तीं वधूमपश्यत्
 

 
परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत्कार्यते

जामाता, तत्तत्सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेषपरि-

ग्रहां गृहीत्वा करे वधूं निर्जगाम । जगाम च नवसुधाधवलाम्,

उपकृशानुनिहितानुपहतहरितकुशां वेदीम् । आरुरोह च तां
 

 
[commentary]
 
राज्यश्री:रीः राज्यलक्ष्मीः, प्रभाकरवर्धनसुता च । परमेश्वरः हरः, राजा

। मुहूर्तं विदन्ति मौहूर्तिकाः । कौतुकगृहं प्रतिसरबन्धनगृहम्