This page has not been fully proofread.

चतुर्थोच्छवासः ।
 
प्रत्युषसि मध्यंदिने दिनान्ते च प्रयतेन मनसा मन्त्रमादित्य-
हृदयम् ॥
 
भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि
स राजा कदाचिद्रीष्मसमये हर्म्यस्य पृष्ठे सुष्वाप । पार्श्वे
चास्य द्वितीयशयने देवी यशोवती शिइये । परिणतप्रायायां तु
श्यामायाम्, देवी यशोवती सहसैव "आर्यपुत्र, परित्रायस्व
परित्रायस्व" इति भाषमाणा उदतिष्ठत् ॥
 
अथ तेन ध्वनिना दग्ध इव श्रवणयोः एकपद एव निद्रां
तत्याज राजा । निद्रया कोपेन चातिलोहिताभ्यां लोचनाभ्यां
पाटलयपर्यन्तान् आशानाम्, "देवि, न भेतव्यम् न भेतव्यम्"
इत्यभिधानो वेगेनोत्पपात । सर्वासु च दिक्षु विक्षिप्तचक्षुर्यदा
नाद्राक्षीत्किचिदपि, तदा पप्रच्छ तां भयकारणम् ॥
 
अथ सा समभाषत – "आर्यपुत्र, जानामि स्वप्ने – भग-
स्वतः सवितुर्मण्डलान्निर्गत्य द्वौ कुमारको तेजोमयौ गृहीतशस्त्रौ
रुधिरे तो, कन्ययैकया च सुषुम्णरश्मिनिर्गतया अनुगम्य-
मानौ क्षितितलमवतीर्णौ । तौ च मे विलपन्त्याः शस्त्रेणोदरं
विदार्य प्रवेष्टुमारब्धौ । प्रतिबुद्धास्मि चार्यपुत्रं विक्रोशन्ती
वेपमानहृदया" इति ॥
 
एतस्मिन्नेव च कालक्रमे प्रथयन्निव स्त्रप्रफलम् उपतोरणं
रराण प्रभातशङ्खः । भाविनीं भूतिमिवाभिदधाना दध्वनुरमन्द
 
दुन्दुभयः । जय जयेति प्रबोधमङ्गलपाठकाना मुञ्चैर्वाचोऽश्रयन्त ॥