This page has not been fully proofread.

॥ चतुर्थ उच्छ्रासः ॥
 
अथ तस्मात्पुष्पभूतेः, लक्ष्मीपुरःसरो रत्नसंचय इब
रत्नाकरात्, दुर्जयबलसनाथो हरिवंश इत्र शूरात्, निर्जगाम
राजवंशः । यस्मात् प्रतापाक्रान्तभुवनाः किरणा इव तेजोनिधेः,
इच्छाफलदायिनः कल्पतरव इव नन्दनातू, अजायन्त राजानः ॥
 
तेषु चैवमुत्पद्यमानेषु, क्रमेण उदपादि प्रतापशील इति
प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः ॥
 
CAS
 
तस्य च पार्वतीव शंकरस्य, लक्ष्मीरिव लोकगुरोः, रोहि-
णीव कलावतः, अरुन्धतीव महामुनेः, हंसमयीव गतिषु, परपुष्ट-
मयीब आलापेषु चक्रवाकमयीव पतिप्रेम्णि, यशःपुष्टिरिव चारि
त्रस्य, हृदयतुष्टिरिव धर्मस्य शमस्यापि शान्तिरिव, विनयस्यापि
विनीतिरिव, धैर्यस्यापि धृतिरिव, यशोवती नाम महादेवी
प्राणानां प्रणयस्य विम्भस्य धर्मस्य सुखस्य च भूमिरभूत् ॥
 
निसर्गत एव स नृपतिरादित्यभक्तो बभूव । प्रतिदिनमुदये
दिनकरस्य, स्नातः सितदुकूलवारी धवलकर्पटप्रावृतशिरा: प्राङ्-
सुखः क्षितौ जानुभ्यां स्थित्वा कुमपानुलिप्ते मण्डलके पवित्र-
पद्मरागपात्रीनिहितेन रक्तकमलषण्डेन अर्चा ददौ । अजपश्च
 
रत्नाकरात्, शूरादिति पुष्पभूतेरपि विशेषणम् । रत्नाकरः समुद्र...
श्रेष्ठवस्तूनां निवासभूतश्च शूरो नाम कश्चन राजा ।

लक्ष्म्याः पुरःसरः,
लक्ष्मीसहित इत्यर्थः । बहुव्रीहिस्तु चिन्त्यः । बलं सैन्यम् बलो बलरामश्च ॥