This page has not been fully proofread.

तृतीयोच्छवासः ।
 
१३.
 
वयमिति, आज्ञा । सर्वथा कृतघ्नालापेषु असज्जनकथासु च
चेतसि कर्तव्योऽयं स्वार्थनिष्ठुरो जनः" इति । एवमभिधाय
गगनतलमुत्पपात, ययौ च सीमन्तितग्रहमामः सिद्धयुचितं
 
धाम ॥
 
श्रीकण्ठोऽपि "राजन, पराक्रमक्रीतः कर्तव्येषु नियोगे-
नानुमायो ग्राहितविनयोऽयं जनः" इत्यभिधाय, राज्ञानुमोदित--
स्तदेव भूयो भूविवरं विवेश ॥
 
नरपतिस्तु क्षीणभूयिष्ठायां क्षपायां त्रीनपि टीटिभादीन्
गृहीत्वा नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि
प्रक्षाल्याङ्गानि नगरं विवेश । अन्यस्मिन्नहनि च तेषामात्मशरोरी-
रानन्तरं स्नानभोजनाच्छादनादिना प्रीतिमकरोत् ॥
 
कतिपयदिवसापगमे च परिव्राट् भूभुजा वार्यमाणोऽपि
वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषे-
वाते । कथान्तरेषु च अन्तरान्तरा समादिष्टौ विचित्राणि भैरवा-
चार्यचरितानि शैशववृत्तान्तांश्च कथयन्तौ तेनैव सार्धं जरां
जग्मतुः ॥
 
॥ इति भट्टबाणविरचिते हर्षचरिते राजवंशवर्णनं नाम
 
तृतीय उच्छवासः ॥
 
अन्तरा अन्तरा मध्ये मध्ये ।