This page has not been fully proofread.

हर्षचरितसंग्रहे
 
धारण्या भवान् भुवि सूर्याचन्द्रमसोस्तृतीय इवाविच्छिन्न
महतो राजवंशस्य कर्ता भविष्यति । यस्मिन्नुत्पत्स्यते सर्व
पानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती" इति वचसोड
तिरोबभूव ॥
 
१२
 
भूमिपालस्तु तदाकर्ण्य हृदयेन अतिमात्रमप्रीयत । भैरव
चार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादिते
सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली मुद्र
खड्डी च भूत्वा अवाप विद्याधरत्वम् । प्रोवाच च - "राजन
अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथाः । सतां तु भु
विस्तारवत्यः स्वभावेनैवोपकृतयः । स्वप्नेऽप्यसंभावितां दातुमिम
दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय । संपत्कणिकामपि प्राप
तुलेव लघुप्रकृतिरुन्नतिमायाति 1 त्वदीयैर्गुणै रुपकरणीकृतरु
त्वत्त एव च लब्धात्मलाभस्य निर्लज्जता इयमस्य मूढहृद
यस्य । तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयि
तुमात्मानम्" इति । प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृद
यावष्टम्भाः । यतस्तं राजा " भवत्सिद्ध्यैव परिसमाप्तकृत्योऽस्मि
साधयतु मान्यो यथासमीहितं स्थानम्" इति प्रत्याचचक्षे ॥
 
तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिय टीटि.
भादीन्, सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच -
"तात, किं ब्रवीमि ? यामीति, न स्नेहसदृशम् । त्वदीयाः प्राण
इति, पुनरुक्तम् । निष्कारणस्तवोपकार इति, अनुवादः । स्मर्तव्या
सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ । गन्तुमिच्छु: जिगमिषुः ॥