This page has not been fully proofread.

तृतीयोच्छ्वासः
 
११
 
तौ । नचिराञ्च पातयामास भूतले भुजंगं भूपतिः । जग्राह
च केशेषु । उच्चखान च शिरश्छेत्तुमट्टहासम् । अपश्यश्च वैकक्ष-
कमालान्तरेणास्य यज्ञोपवीतम् । उपसंहृतशस्त्र व्यापारश्चावादीत्-
"दुर्विनीत, अस्ति ते दुर्विनय निर्वाहबीजमिदम् । यतो विस्रब्ध-
मेवाचरसि चापलानि " इत्युक्त्वा उत्ससर्ज तम् ॥
 
अनन्तरं च सहसैवातिबहुलां ज्योत्स्नां ददर्श । शरदि
विकसतां कमलवनानामिव च ब्राणावलेपिनामामोदमजिघ्रत्
झटिति च नूपुरशब्दमशृणोत् । व्यापारयामास च शब्दानुसारेण
दृष्टिम् ॥
 
अथ करतलस्थितस्याट्टहासस्य मध्ये तटितमिव नीलजल --
धरोदरे स्फुरन्तीं तामरसहस्तां मृणालकोमलैरवयवैः कमलसं-
भवत्वमनंक्षरमाचक्षाणां स्त्रियमपश्यत् । असंभ्रान्तश्च पप्रच्छ-
"भद्रे कासि ? किमर्थं वा दर्शनपथमागतासि ?" इति । सा
तु स्त्रीजनविरुद्धेनावष्टम्भेन अभिभवन्तीवाभाषत तम् – "वीर,
विद्धि मां नारायणोरःस्थलीविहारहरिणीम् असिधाराजलकम-
लिनीं श्रियम् । अपहृतास्मि तवामुना शौर्यरसेन । याचस्व ।
ददामि ते वरमभिलषितम्" इति ॥
 
वीराणां तु अपुनरुक्ताः परोपकाराः । यतो राजा तां
प्रणम्य स्वार्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे । लक्ष्मीस्तु
देवी प्रीततरहृया भूपाळम् 'एवमस्तु' इत्यब्रवीत् । अवादीच्च
." अनेन सत्त्वोत्कर्षेण भगवच्छिवभट्टारकभक्त्या चासा-
पुन:
 
चापलम् अविमृश्यकरणम् । दर्शनस्य पन्थाः दर्शनपथः ॥