This page has been fully proofread once and needs a second look.


 
हर्षचरित संग्रहे
 
भवन्तमुपतिष्ठते । द्वितीयः स पातालस्वामी । अपरो मच्छिष्य

एव कर्णतालनामा द्राविडः । यदि साधु मन्यसे, ततो नीयतामयं

दिङ्नागहस्तदीर्घो गृहीतागृट्टहासो निशामेकामेकदिङ्मुखार्गलतां

बाहुः" इति
 

 
कृतवचसि च तस्मिन् नरेन्द्रः समभाषत--
"भगवन्,
 
कृतवचसि च तस्मिन् नरेन्द्रः समभाषत-

परमनुगृहीतोऽस्मि अनेन शिष्यजनसामान्येन निदेशेन । कृत-

परिग्रहमिवात्मानमवैमि" इति । ननन्द च तेन नरेन्द्रव्याहृतेन

भैरवाचार्य: यः। चकार च संकेतम् --"अस्यामेव आगामिन्याम-

सितपक्षचतुर्दशीक्षपायाम् इयत्यां वेलायाम् अमुष्मिन्महाश्मशान-

समीपभाजि शून्यायतने शस्त्रद्वितीयेन आयुष्मता द्रष्टव्या वयम्
"
इति । अथातिक्रान्तेष्वहस्सु प्राप्तायां च तस्यामेव कृष्णचतुर्दश्यां

शैवेन विधिना दीक्षितः क्षितिपो नियमवानभूत् । कृताधिवासं च

संपादितगन्धधूपमाल्यादिपूजं खड्गमट्टहासमकरोत्
 
5
 
9
 
wings of the thesis is to
 
M
 

 
ततः परिणते दिवसे, राजा सान्तः पुरं परिजनं वञ्चयित्वा

खड्गमादाय एकाकी नगरान्निरगात् । अगाच्च तमुद्देशम्
 

 
अथ प्रत्युज्जग्मुस्ते त्रयः संनद्धाः स्नाताः स्रग्विणो बद्धासि -

धेनवः टोटिभकर्णतालपातालस्वामिनः । निवेदितवन्तश्चात्मानम् ।

 
[commentary]
 
उपतिष्ठते उपश्लिष्यति। <error>"उपाद्देवपूजा सगतिकरण मित्रकरणपथिष्विति

वाच्यम्"</error> <fix>"उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्"</fix> इत्यात्मनेपदम्।
अधिवासः वासना। "
नियमदिवसादाद्ये अहनि
वाच्यम्" इत्यात्मनेपदम् । अधिवासः वासना ।

यथाशास्त्रं विधिना मन्त्रन्यासादिः । पर्वपूजेति यावत्" इति शंकरः। एकाकी

असहायः । "एकादा किनिन्च्चासहाये" । संनद्धाः कवचिनः
। "संनद्धो वर्मितः
ज्जो दंशितो व्यूढकङ्कटः" इत्यमरः
 
66
 
संनद्धो वर्मितः
 
असिधेनुः शस्त्री ।