This page has not been fully proofread.

तृतीयोच्छवास:
 
तेन ब्रह्मराक्षसहस्तादपहृतो महासि: अट्टहासनामा । सोऽयं भव -
गुजयोग्यो गृह्यताम्' इति" इत्यभिधाय, अपहृतकर्पटावच्छादना-
परिवारादाचकर्ष शरद्गगनमिव पिण्डतां नीतम्, कालिन्दी-
प्रवाहमिव स्तम्भितजलम् कुलमित्रं कोपस्य, अपत्यं मृत्योः,
आगमनमार्ग लक्ष्म्याः, कृपाणम् ॥
 
"
 
9
 
ME
 
अवनिपतिस्तु तं गृहीत्वा करेण सुचिरं ददर्श । संदिदेश
" वक्तव्यो भगवान्—- परद्रव्यग्रहणावज्ञादुर्विदग्धमपि हि
मे मनो युष्मद्विषये न शक्नोति वचनव्यतिक्रममाचरितुम्" इति ।
परित्राट् तु गृहीते तस्मिन्, परितुष्ट: "स्वस्ति भवते । साधयाम : "
इत्युक्त्वा निरयासीत् ॥
 
6
 
अथ व्रजत्सु दिवसेषु, एकदा, भैरवाचार्यो राजानमुपहरे
सोपग्रहमवादीत्—"तात, स्वार्थालसाः परोपकारक्षाश्च प्रक-
तयो भवन्ति भव्यानाम् । भवादृशां चार्थिदर्शनं महोत्सवः ।
भूमिरसि सर्वलोकमनोरथानाम् । येनाभिधीयसे । श्रूयताम्-
भगवतो महाकालहृदयनाम्नो महामन्त्रस्य कृष्णस्रगम्बरानुलेपेना-
कल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्व सेवोऽस्मि ।
तस्य वेतालसाधनावसाना सिद्धि: । असहायैश्च सा दुरापा । त्वं
चालमस्मै कर्मणे । त्वयि च गृहीतभरे भविष्यन्त्यपरे सहाया-
स्त्रयः । एकः स एवास्माकं टीटिभनामा बालमित्रं मस्करी, यो
 
उपग्रह: अभ्यर्थना, अनुवृत्तिर्वा । भव्याः योग्याः । आकल्पः वेषः ।
अलं पर्याप्तः । नम. स्वस्तिस्वाहा स्वधालंव षड्योगाच" इति चतुर्थी ।
 
66