This page has not been fully proofread.

हर्षचरितसंग्रहे
 
आसीने च सराजके परिजने शिष्यजने च, समुचित
मर्ध्यादिकं चक्रे । क्रमेण च नृपमाधुर्यापहृतान्तःकरण उवाच -
"तात, अतिनम्रतैव ते कथयति गुणानां गौरवम् । सकलसंप
त्पात्रमसि । विभवानुरूपास्तु प्रतिपत्तयः । जन्मनः प्रभृत्यदत्त
दृष्टिरस्मि स्वापतेयेषु । धनैरविक्रीतं कचित् शरीरकमस्ति । भैक्ष
रक्षिताः सन्ति प्राणाः । दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि
भगवच्छिवभट्टारकपादसेवया समुपार्जिता कियत्यपि संनिहित
पुण्यकणिका । स्वीक्रियताम् – यदत्रोपयोगार्हम्" इति ॥
 
राजा तु तं प्रत्यवादीत् – "भगवन्, अनुक्तेष्वपि शरी
रादिषु साधूनां स्वामिन एव प्रणयिनः । युष्मदर्शनादुपार्जितमेवा
परिमितं कुशलजातम्" इति । विविधाभिश्च कथाभिश्चिरं स्थित्व
गृहमगात् ॥
 
अन्यस्मिन् दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ
तस्मै च राजा सान्तःपुरं सपरिजनं सकोशमात्मानं निवेदित
वान् । स च विहस्य "तात, क्क विभवाः ? क च वयं वन
वर्धिता: ?" इत्युक्त्वा स्थित्वा च कंचित्कालं जगाम ॥
 
परित्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्यु
पायनीचकार । एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत्
प्रविश्य च पूर्ववत्स्थित्वा मुहूर्तमब्रवीत् — "महाभाग, भवन्तमाह
भगवान्, यथा - 'अस्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः
 
,
 
6
 
गौरवम् उत्कर्षः, भारतत्त्वं च । भाराकान्तो हि नम्रो भवति
स्वपतौ साधु स्वापतेयं धनम् । "पथ्यतिथिवसतिस्त्वपतेर्ढज्" ॥