We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
पापो विरच्य समरे जनकस्य पुत्रीं
हा राम राम रमणेति गिरं गिरन्तीम् ।
खड्गेन पश्यत वदन्निति रे प्रवीरा
मायामयीं शिवशिवेन्द्रजिदाजघान १३
 
द्विधा कृतां तां पुनराददानो मायारथस्थोऽम्बरवर्त्मना च
ब्रह्मोपदेशात्स निकुम्भिलाद्रेर्न्यग्रोधमूलावटमाजगाम १४
(समरचत्वरे) रामः--
दृष्ट्वा मायाजनकतनयाखण्डनं रामचन्द्रो
गुर्वीमुर्वीतलमुपगतो दीर्घमासाद्य मूर्च्छाम् ।
तत्पादाग्रे पुनरनुजनिश्चेतनां प्राप्य रामं
कृत्वोत्संगे स्मरसि न गिरं व्याहरन्नित्यरोदीत् १५
 
लक्ष्मणः
 
--
 
सिंचत्येनं विकचनलिनीगर्भनिर्मुक्तवारा
धारासारैर्मलयजरसै रामधर्मोऽप्रमाणम् ।
यस्मादेतां त्वमपि पदवीमास्थितो ब्रह्मशापा-
दित्यालापैर्विलपति दृशा लक्ष्मणश्चक्रवाक्याः १६
 
सा यथा--
एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं
भानोर्बिम्बं सजलगलितेनापरेणात्मक्रान्तम् ।
अह्नश्छेदे दयितविरहाशंकिनी चक्रवाकी
द्वौकी विसृजति रसौ रौद्रकारुण्यसंज्ञौ १७
तत्र निकुम्भिलाद्रौ न्यग्रोधमूलेऽवटे
रावणिः--(सत्वरम्)
 
[Hanuman Nātakam]
 
कुण्डे विभीतकसमिद्भिरथार्धचन्द्रे
शक्रेभकुम्भदलनः पलमाजुहाव ।
 
हनूमान्--
79