This page has been fully proofread once and needs a second look.

[Hanuman Nātakam]
 
इतिहास
 
. ITIHĀSA
 
. MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 

 
सुन्दस्त्रीदमनप्रमोदमुदितादास्थाय विद्योदयं

रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया ।

क्लृप्ते कौशिकनन्दनेन च मरखे तत्रागतान्राक्षसा-

न्हत्वाऽमूमुचदाशु भाविविदसौ मारीचमुग्राकृतिम् ७

 
पूर्णे यज्ञविधौ यियासुरभवद्रामेण सार्धं मुनिः

सीतासंवरणागताखिलनृपव्याभग्नवीर्यश्रियम् ।

श्रुत्वा तद्धनुरुत्सवं च मिथिलामास्थाय तेनाधिकं

सत्कारैरुपलम्भितः पुनरगाच्चापाश्रितं मण्डलम् ८

 
तदा सीता (आत्मगतम्) --
 

 
कमठपृष्ठकठोरमिदं धनुर्मधुरमूर्तिरसौ रघुनन्दनः

कथमधिज्यमनेन विधीयतामहह तात पणः स्तवदारुणः ६

 
रामो लक्ष्मणं प्रति--

 
आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः

कन्यायाः कलधौतकोमलरुचेः कीर्तेश्च लाभः परः ।

नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः

केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलम् १०
 

 
लक्ष्मणो रामहृदयानन्दकंदाङ्कुरोद्भवाय निजप्रचण्ड-

दोर्दण्डयोर्महतीं प्रौढिं नाट्यति--

 
देव श्रीरघुनाथ किं बहुतया दासोऽस्मि ते लक्ष्मणो

मेर्वादीनपि भूधरान्न गणये जीर्णः पिनाकः कियान्

तन्मामादिश पश्य पश्य च बलं भृत्यस्य यत्कौतुकं

प्रोद्धर्तुं प्रतिनामितुं प्रचलितुं नेतुं निहन्तुं क्षमः ११

 
रावणपुरोहितो जनकं प्रति--

 
दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ

दोः क्रीडामशकीकृतत्रिभुवनो लंकापतिर्याचते

तत्किं मूढवदीक्षसे ननु कथागोष्ठीषु नः शासते
 

 
2