This page has been fully proofread once and needs a second look.

श्री हनुमन्नाटकम्
 

 
प्रथमोऽङ्कः
 

 
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां

पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।

विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां

बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम १

 
पातु श्रीस्तनपत्त्रमङ्गमकरीमुद्राङ्कितोरः स्थलो

देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।

क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भू-

र्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः २

 
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो

बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः

अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः

सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ३

 
तं रामं रावणारिं दशरथतनयं लक्ष्मणाग्र्यं गुणाढ्यं

पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्वसौभाग्यसिद्धिम्

विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेवं

सर्वात्मानं नमामि त्रिभुवनशरणं प्रत्यहं निष्कलङ्कम् ४

 
अथोपक्रमः
 

 
आसीदुद्भटभूपतिप्रतिभटप्रोन्माथिविक्रान्तिको

भूपः पंक्तिरथो विभावसुकुलप्रख्यातकेतुर्बली ।

उर्वीबर्बरभूरिभारहरणे भूरिश्रवाः पुत्रतां
 

यस्यार स्वमथो विधाय महितः पूर्णश्चतुर्धा विभुः ५

 
तेषामीश्वरतागुणैश्च जनुषा ज्यायानभूद्राघवो
 

रामः सोऽप्यथ कौशिकेन मुनिना रक्षोभयाद्याचितः ।

राजानं स यशोधनो नरपतिः प्रादात्सुतं दुःखित-

स्तस्मै सोऽपि तमन्वगादनुगतः सौमित्रिणोच्चैर्मुदा ६
 

 
1