This page has not been fully proofread.

हनुमझाटकं -
सीतापतिं ससंभ्रममालिङ्गितुमुद्यतं दृष्ट्वा -
देव-
[ अङ्कः-
पीतो नाम्बुनिधिर्न कोणपपुरी निष्षिष्य चूर्णीकृता
नानीतानि शिरांसि राक्षसपतेर्नानायि सीता मया ।
आश्लेषार्पणपारितोषिकमहं नामि वार्ताहरो
जल्पन्नित्यनिलात्मजः स जयति व्रीडाजडो राघवें ॥ ३६ ॥
आलिङ्गनार्पणमेव पारितोषिकप्रतिदानं तं प्रति नार्हामि न योग्योऽस्मीति ।
कुत इत्यत आह — यतो वार्ताहरः संदेशमात्रहारक इति जल्पन् अनिलात्मजो
विजयते ॥ ३६ ॥
 
रामः ( सविकल्पं विधातारमुपलभते ) क्रूरकर्मा विधाता
किं विधास्तीति ॥
 
हनूमान् देव-
कुत्रायोध्या क्व रामो दशरथवचनाद्दण्डकारण्यमागा-
तकोऽसौ मारीचनामा कनकमयमृगः कुत्र सीतापहारः ।
सुग्रीवे राममैत्री व जनकतनयान्वेषणे प्रेषितोऽहं
योर्थोऽसंभावनीयस्तमपि घटयति क्रूरकर्मा विधाता ॥ ३७ ॥
स रामः सविकल्पमिति स्पष्टार्थम् । एतेनैवमुक्तं भवति । अघटितघटनाचातुर्य-
शाली विधाता सीतामपि मेलयिष्यतीति भावः । 'ऋरादये विचित्रे च ' इति
धरणिः । विचित्रकर्मा ॥ ३७ ॥
 
रामः-
हे वीर । विदीर्यमाणहृदयद्वारेण प्राणा लोकान्तरं गन्तुमि-
च्छन्ति किमिति तूर्ण चन्द्रवदनां नावेदयसि ।