This page has not been fully proofread.

हनुमन्नाटकं -
 
[ अङ्कः-
यणः स्वं आत्मानमेव रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा विधाय पुत्रतां आर प्राप
किमर्थम् । उर्व्यां ये बर्वरा राक्षसास्तेषां यो भूरिभारस्तन्नाशाय 'वर्वरो राक्षसोऽ-
धमः' इति धरणिः । किंभूतः पुत्रार्थमिष्टः । अन्यत्सुगमम् ॥ ५ ॥
 
तेषामीश्वरतागुणैश्च जनुषा ज्यायानभूद्राघवो
 
6
 
रामः सोऽप्यथ कौशिकेन मुनिना रक्षोभयायाचितः ।
राजानं स यशोधनो नरपतिः प्रादात्सुतं दुःखित-
स्तस्मै सोऽपि तमन्वगाद्नुगतः सौमित्रिणोचैर्मुदा ॥ ६॥
 
तेषां चतुर्णां पुत्राणां मध्ये जनुषा जन्मना ईश्वरत्वप्रतिपादकगुणैश्च रामो
ज्यायानतिशयेन ज्येष्टोऽभूदिति योज्यम् । अन्यत्सुगम् ॥ ६॥
 
सुन्दस्त्री दमनप्रमोदमुदितादास्थाय वियोदयं
 
रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया ।
क्लृप्ते कौशिकनन्दनेन च मखे तत्रागतात्राक्षसा-
21 न्हत्वाऽमूमुचदाशु भाविविदसौ मारीचमुग्राकृतिम् ॥ ७ ॥
पूर्ण यज्ञविधौ यियासुरभवद्रामेण सार्धं मुनिः
सीतासंवरणागताखिलनृपव्याभग्नवर्यश्रियम् ।
श्रुत्वा तद्धनुरुत्सवं च मिथिलामास्थाय तेनाधिक
सत्कारैरुपलम्भितः पुनरगाच्चापाश्रितं मण्डलम् ॥ ८ ॥
सुन्द्नाम्नो रक्षसः स्त्री ताटका सत्यवतीसुताद्विश्वामित्राद्विद्योदयं भाविवित्
निमित्तभूतेनानेन मृगरूपेण रावणः सीतां हरिष्यतीति भाववित् । शेषं
सुगमम् ॥ ७ ॥ ८॥
 
तदा सीता ( आत्मगतम् ) -
कमठपृष्ठकठोरमिदं धनुर्मधुरमूर्तिरसौ रघुनन्दनः ।
 
-
 
कथमधिज्यमनेन विधीयतामहह ताव पणः स्तवदारुणः॥ ९॥
तत्र रामं दृष्ट्वा सीता विचिकित्सति - कमठेति । इदं धनुः कमठपृष्ठवत् कठो-
रम् । रघुनन्दनो रामो मधुरमूर्तिः सुकुमाराङ्गः । अहहेति खेदे । अनेन रामेणेंद्