This page has not been fully proofread.

७०
 
हनुमन्नाटकं -
 
[ अङ्क:-
वार्धष्णुः प्रतिदिनं वर्धमानो यो रसस्तद्युक्ता ये रसालादयस्तैर्दुस्तराम् 'राज दनः
प्रियाल: स्यात् ' इत्यमरः । हिंतालो हिंगोटकः । कृतमालः कर्णाचलः । मालूरो
बिल्वः । कोविदारञ्चमरिकः । सिन्दुवारः बहुसारः सप्तपर्ण: । 'सौभाञ्जने शिशु-
तीक्ष्णगन्धकाक्षीवमोचका: ' इत्यमरः । ' निचुलो हिज्जलोम्बुजः । मञ्जिष्ठा रोम-
रङ्गोत्री कर्मरङ्गोगरुः पुमान् ' इति धरणिः । अन्लातकोऽम्लवेतः । वैकङ्कतः कङ्क-
तिकः । उत्कटं यथा स्यात्तथा रटन्तं करटं काकं वामतो वासभागे । ' काके तु
करटारिष्ट ' इत्यमरः ।
 
दक्षिणतस्तु दक्षिणाचलप्रचलितमलयमालतीमरुचकलवङ्ग
कंकोलदमनकजातीतगरशतपत्रादिकमलमुकुलकुमुदिनीक -
हारपरिमलमिलितचुम्चितताम्रपर्णीकावेरी तुङ्गभद्रासान्द्र-
गम्भीरनीरधारातरङ्गपरिपीतमैत्रावरुणतरुणीलंकाशशांक-
रुद्रपादाद्रिस रलसिंहलसालक श्रीगोपालकां पाण्ड्यमण्डल-
गिरिप्रवालचोलकुन्तलकेरलपुन्नाटककर्णाटककरहाटविद-
ग्धान्ध्रकामिनीनीरन्ध्रपीनस्तनवदन घनजघनदोर्मूलधम्मि-
लभारान्तराधिष्ठितश्रीखण्डागरुकर्पूरमृगमदकुंकुमस्तोमसंभू-
तयक्षकर्दमविमर्दवर्धित विविधगन्धकुसुमबहुलपरिमलोद्गा-
रिमारुताशनोत्थितक्षीरनीहारकाश्मीरस्फटिकशुद्धशंखकर्पू-
रकुन्दावदातमहाभुजंगस्फतिफूत्कारप्रफुल्लफणामणौ क्री-
उन्तं शोकभञ्जनं खञ्जनं चावलोक्य वामेनाक्ष्णा सकरुणं
सवाष्पं च दक्षिणेन सविस्मयं सानन्दमभवदिति ।
 
राम: सविस्मयं यथा स्यात्तथा दक्षिणभागे खञ्जनमवलोक्य सानन्दं यथा
स्यात्तथा अभवदिति शोकभञ्जनं काकदर्शनाशुभहरं च । पुनः । वामेनाक्ष्णा कार्क
दृष्ट्वा सवाष्पं सकरुणं चः यथा स्यात्तथा सीदतीत्यन्वयः । कीदृशं खञ्जनम् । एवं-
भूतसर्पफणामणौ क्रीडन्तम् । दक्षिणाचलेभ्यः प्रचलिताः प्रसारिता यें मलयसम्ब-
न्धिनो मालत्यादयस्तेषां यः परिमलस्तस्य मीलनमेकीभावस्तेन चुन्विता युक्ता या
कावेर्यादिनद्यस्तासां सान्टा गभीगा या नीरधारास्तासां तरङ्गैः परिपीता मैत्रा..