This page has not been fully proofread.

[ अङ्कः-
-
 
६८
 
हनुमन्नाटकं -
 
तेजसो जलात् । रसना भूमितो घ्राणमिति पञ्चेन्द्रियोद्भवः' । इति ग्राहकाभावे
ग्राह्यस्याप्यभाव इति न्यायादिन्द्रियग्राह्यविषयाणामप्यभावः । एतेन वाय्वादिपञ्चकं
इन्द्रिय पञ्चकं विषयपञ्चकं च नष्टमिति ध्वनितम् । कर्मेन्द्रियाणां लयो वायावेव
तेषां प्राणशक्तिमत्त्वात् । मनोबुद्धिचित्ताहंकाराणां पृथिव्यप्तेजोवायूनां सात्त्विकांशे-
भ्यो जातानामतस्तेषां पृथिव्यादिष्वेवान्तर्भावस्तदद्भावे तेषामप्यभावः । अतश्चतुर्वैि-
शतितत्त्वविगमेऽपि यज्जीवति तदाश्चर्यमिति ॥ २७ ॥
 
सलक्ष्मणो रामः-
एवं दैवयोगागौरंगवयगजभुजंगशरभशार्दूलकोलबहुल-
कोलाहलाहूतभूतवेतालसमुत्तालकालकरालचक्र वालकण्ठ-
नालप्रोच्छलत्तुमुलघार चीत्कार मिलितबहलान्धकारकलि-
तगहरान्तरालविलसदविरलसरलपरिमलवहलचञ्चलग-
लद्विमलमकरन्दबिन्दुकीलालजालपिच्छलालवाललुलित-
प्रमत्तालिमालमंदानिलान्दोलवाचालदरदलितललितमाक-
न्दवृन्दवकुलमुकुलिधूलिजाल खेलत्कोकिलकुलविलासिनी-
कोमलालापनिखिलगिरिशिखरशिखिलास्थलीलाकलाप-
सानुकूललोलगोलांगूलचञ्चञ्चकोरचक्रमन्जुगुअवृक्षपक्षिणी-
पक्षवृद्धिम् ।
 
पाटव वर्णनादपूर्ति मन्यमानः कविर्गद्यत्रयं वर्णयति एवमित्यादिना । अत्र
लोकचतुष्टयस्यैक एव योगः । एवं दैवयोगाटवीमटन्महावराहस्कन्धारूढं वामतो
विलोक्याह - स्मराम इति अग्रिम लोकेनान्वयः । कीदृशी अटवी । एवं पूर्वरीत्या
दैवयोगाद्विधिवशाद्भुजङ्गश्चित्रमृग: 'भुजङ्गा सर्पचित्तलौ ' इति धरणिः । शरभो-
ऽष्टापदः, कोलो वराहः ' वराहः सूकरो घृष्टिः कोल: पोत्री किरिः किटि:' इत्यमरः ।
गवयाहिकोलान्तानां कोलाहलेनाहूता ये भूता वेतालाश्च रुद्रगणभेदास्तेपा समुत्तालाः
ये फालवत्करालाः भयङ्कराञ्चक्रवालानि मण्डलानि ।' चक्रवालं तु मण्डलम्' इत्य-
मरः । समूहा इत्यर्थः । तेपां कंठनालेभ्यः प्रोच्छलत्प्रकटीभवत्तुमुलो व्यक्तो घोर-
चीत्कारस्तस्मान्मिलितो यो बहलान्धकारस्तेन कलिता वेष्टिता ये गहराणामन्तराला