This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
५९
 
मध्योऽयनिति । भो मैथिलि, ज्ञातं कुत्रापि त्वदीयं चिह्नमपि न लक्ष्यते । अतः
कान्तारे च अधुना महिना भूतावसरे सकलैरे तै विनाश्य हत्वा नीतासि गृहीतासि
पशुवत् । यथा पशुर्विनाश्य गृह्यते तद्वत् । येनाङ्गेन येपामवमानस्तत्तदङ्गं तैरेव
तमित्याह गर्हसैश्च गमनमेव कथं कथं विभक्तमिति । अहो एतदा-
श्चर्यम् । उभयैरेकं कथं गृहीतमिति । एतन गुणकीर्तनावस्था दर्शिता । सोक्ता रसो-
दधौ - 'वैरहकान्ताविपये प्रशंसनं स्याद्गुणाख्यानम्' इति ॥ ३ ॥
 
युक्तमेव हि कैकेय्या यदहं प्रेषितो वनम् ।
 
ईदृशी यस्य मे बुद्धिर्मृगः क्वापि हिरण्मयः ॥ ४ ॥
 
}
 
युक्तेति । आत्मानं शोचन्नाह - ईदृशी असंवद्धा । असंवद्धात्वमाह - हिरण्मयो मृगः
क्वापि दृष्टः श्रुतो वास्ते ? न क्वापोत्यर्थः ॥ ४ ॥
 
आलिंगितात्र सरसीरुहकोरकाक्षी
पीताधरेतिमधुरे विधुमण्डलास्या ।
रंगावतारमकरंदविमर्दितानि
 
पुष्पान्यमूनि दविते व गतत्यरोदीत् ॥ ५ ॥
 
प्रकीर्णपुष्पमालां पर्णशालामालोक्याह-आलिङ्गितेति । रामः इति अरोदीत् ।
इति किम् ? हे दयिते, त्वं क गता ? अत्र त्वं आलिङ्गिता मयेति शेपः । आलिङ्गन-
सुखेन नेत्रसंकोचात्कोरकत्वमुक्तम् । 'कलिका कोरकः पुमान् ' इत्यमरः । अतिमधु-
रत्त्रे हेतुः - विधुमण्डलसदृशास्या रङ्गानां केलीनामवतार आविर्भावस्तत्र यो मकरन्दः
कोमलरसः तेन मिश्रितानीत्यर्थः ॥ ५ ॥
 
गाहंगाहं गह्वरकान्तारवनान्ता-
दर्शदर्श दर्पकमल्लीरिव वल्लीः ।
स्मारस्मारं दूरगतां तामथ कान्तां
 
रामः कान्तामद्रिचरो दीनमरोदीत् ॥ ६ ॥
स भूरजोरञ्जितसर्वकायो बभौ विभुर्मन्युविदीर्णचेताः ।
योषिद्वियोगानलदह्यमानं स्वकान्तमालिङ्गन्यतीव भूमिः ॥ ७॥