This page has not been fully proofread.

४६
 
हनुमन्नाटकं -
 
[ अङ्क:-
गुर्वाज्ञेति । गुरोर्दशरथस्याहमपि यास्यामीति पृच्छति । कोसलकन्या कौ-
सल्या तदाङ्‌ङ्घ्रियुगलम् । शुकं च सारिकां च पिककुलं च । द्वन्द्वैक्यम् ॥ १० ॥
रामे प्राप्ते बनान्तं कथमपि भरतश्वेतनां प्राप्य तातं
नीत्वा देवेन्द्रलोकं मुनिजनवचनादूर्ध्वदेहक्रियाभिः ।
भातुः शोकाज्जटावानजिनवृततनुः पालयामास नन्दि -
ग्रामेष्ठियोध्यां रघुपतिपुनरागामिभोगाय वीरः ॥११॥
 
राम इति । अयोध्यानिकट एव नन्दिग्रामोऽस्ति तत्रस्थः सन् । ननु जटाजिना-
'दिवतः किमयोध्यापालनेनेति तन्नाह । रघुपते रामस्य वनवासानन्तरभोगाय
अपालने रामवचनभङ्गात्त्वमत्रस्थो राज्यं कुर्विति रामवचनम् ॥ ११ ॥
 
सयः पुरीपरिसरेषु शिरीषमृद्वी
 
गत्वा जवात्रिचतुराणि पदानि सीता ।
गन्तव्यमस्ति कियदित्यसकडवाणा-
14
 
श्रणः कृतवती प्रथमावतारम् ॥ १२ ॥
 
सद्य इति । त्रिचतुराणीत्यत्र ' अचतुरविचतुर ' इत्यादिना समासः । अस
ऋद्वारंवारम् । 'पर्यन्तभूः परिसर: ' इत्यमरः ॥ १२ ॥
 
:
 
रामः-
आदावेव कृशोदरी कुचतटीभारेण नम्रा पुन -
ललाचंक्रमणं च नैव सहसे दोलाविधौ श्राम्यसि ।
स्रोतःकाननगर्तनिर्झरस रित्प्रायानपूर्वानिमा-
न्भूभागानपि भूतभैरवमृगान्वैदेहि यायाः कथम् ॥१३॥
 
आदाविति । हे वैदेहि, इमान्वनसंबन्धिनो भूभागान्भूप्रदेशांस्त्वं कथं यायाः
कथं गमिष्यसि । स्नोतांसि च काननानि च गर्ताञ्च निर्झराश्च सरितच तेषां प्रायो
वाहुल्यं येपु तानपूर्वोस्त्वया कदाप्यदृष्टान् । यास्यामीति चेत्तत्राह-लीलायै यन्म.
न्दिरेऽपि चक्रमणं तदपि त्वं न सहसे, दोलाविधावपि श्राम्यसि श्रममेपि । अत्र
हेनुमाह - आदाविति ॥ १३ ॥