This page has not been fully proofread.

}
 
२.]
 

 
दीपिकाख्यव्याकयोपेतम् ।
 
अधरदशनमर्पत्सीत्कृताया धृतायाः
 
पिच पित्र रसनां मे कामतो निर्विशंकम् ॥ २१ ॥
 
३७
 
अत्यन्तं कामवाणभिन्ना सती वीतलजा जानकी-निधुवनेति । हे रमण, स्व-
गुयानुसार निर्विशङ्क गधा स्यात्तथा मे रसनां पित्र पित्र । आदरे वीप्सा । अत्रा-
स्वादनमेव पानम् । ननु रमित्वा यास्यामीति चेत्तनाह - प्रियाया मम चेतो रभस-
शाकि रभसो रताधिक्यं नतो या शङ्खा भयं तेनाता कम्पो यस्मिंस्तत् एवंभूतं
जातम् । रमणायाश्रमास्मीति भावः । यहा सर्वमेकं पदम् । रमणस्य तत्र यो रभसो
रताधिक्यं तन्माया शा तथा य आतम्तयुक्तं चेतः तदेव प्रियं यस्याः मे ।
कुतो न क्षमासीत्यपेक्षायामाह-निधुवने रतौ घना बही या केलिया द्रावणादिना
ग्लानिभावं निःप्राणतां भजन्त्याः । उक्तंच रसोधौ-' अन्तश्चन्द्रं दहे यत्र वलं
पुष्टिदस्याः । तद्विमा इत्याधिक्यश्रमनि:माणता ग्लानि:' । पुनः कीदृश्या:
अधरस्य गुणनं खण्डनं तेन सर्पन्निर्गच्छत्सीत्कृतं सीत्कारखो यस्याः । यद्वा अधर-
दशन योरधरचन्तयोरेव सपत्सीत्कृतं यस्याः । उक्तं च पञ्चसायके-'द्रवति च यदि
नारी प्रौदरागाभियुक्ता मृदुनिधुवनयोगे दन्तसन्धी गभीरम् । द्रवति रहनवासः
किचिन्मय भूयः कथितमिह मुनीन्द्रः सीत्कृतं रागकारि' इति । अस्मिन्पये
सीत्कृतमाविष्कृतम् । पुनः धृतायाः अङ्क । वश्यमेष्टेयं नायिका । तदुक्तं रसोदधौ-
'सीत्कृतसंज्ञाभिमुखो यस्याः सततं प्रियो भवेदनुगः । वैश्यप्रेष्ठा सोक्ता
व्रजरमणीमण्डनं यथा राधा' इति ॥ २१ ॥
 
रामः सानन्दं जानकीवाग्विलासमुल्लासयति लालित्य-
शालिनालापेन-
वाचां गुम्फेन रम्भाकरकमलदलोदारसञ्चारचञ्च-
तन्त्रीसंजातमञ्जुस्वरस रसतरोद्गारवाराक्षरेण ।
प्रत्ययोन्निद्रनाकद्रुमकुसुमनवामोदसंवादमैत्री-
पात्रीभूतेन धात्री सुरभयति चरस्थावरां रामराज्ञी ॥ २२ ॥
 
वाचमिति । रामराज्ञी चरस्थावरां स्थाणुचरिष्णुरूपां धरित्री सुरभयति सुरभी-
करोति । केन । वार्चा गुम्फेन रचनयां । 'संदर्भों रचना गुम्फः' इत्यमरः । कीदृ-
शेन गुम्फेन । रम्भाया अप्सरसः करावेव कमले तयोर्यानि दलान्यंगुलयस्तासां