This page has not been fully proofread.

हनुमन्नाटकं -
 
रामोऽब्रवीदयि गृहाण मुखेन बाले
तच्छद्मना तदधरं मधुरं प्रमातुम् ॥ १३ ॥
 
[ अङ्क:-
dib
 
वक्रे इति । चन्दनं खदिरं घनः कर्पूरः ताभ्यामावृतः पूगः क्रमुको गर्भे यस्या-
स्ताम् । 'चूर्ण कस्तूरिकागर्भ खदिरं चन्दनं मतम्' इति धराणः ॥ १३ ॥
मन्दं मन्दं जनकतनया तां चतुर्धा विधाय
स्वैरं जह्रे तदधरमधु प्रेमतो मीलिताक्षी ।
मेने तस्यास्तदनु कवलान्धर्मकामार्थमोक्षान्
 
रामः कामं मधुरमघरं ब्रह्म पीत्वापि तस्याः ॥ १४ ॥
 
ततः किं जातमित्यपेक्षायामाह - मन्दमन्दमिति । जनकतनया, वोटिकां चतुर्धा
विधाय तत्रापि मन्दमन्दं शनैः शनैः तत्रापि स्वैरं स्वमुखानुसारं यथा तथा जह्रे
हृतवती । चतुर्धात्वे हेतुः । कुतः तस्य रामस्य यदधरमधु तस्मिन्यत्प्रेम तस्मादेकदैव
ग्रहणे तधरायोगः स्यादिति भावः । मन्दमन्दत्वे हेतुः । कीदृशी मीलिताक्षी तद्-
घरस्पर्शानन्दान्नेत्रमीलने सति तद्धरणायोगान्मन्दुत्वम् । तद्नु ग्रहणानन्तरं तस्या
वीटिकायाश्चतुरः कवलान्धर्मार्थकाममोक्षांस्तत्प्राप्तिसमान्मेने । रामोऽपि तस्याः सी-
ताया मधुरमघरं पीत्वा तमेवाधरं ब्रह्म मेने ब्रह्मानन्दुसमं मेने । एतदधिकं ब्रह्मसुख
नास्तीतिः भावः ॥ १४ ॥
 
भाति स्म चित्तस्थितरामचन्द्रं सारुन्धती निर्गमशंकयेव ॥
स्तनोपरि स्थापितपाणिपद्मा संजातनिद्रा सरसीरुहाक्षी १५ ॥
 
भातीति । छद्मना मिषेण स्वीकृतनिद्रा भाति स्म । स्तनयोरुपरि स्थापितं पाणि-
'पद्मं यथा सा । उत्प्रेक्षते - किं कुर्वतीव । चित्तस्थित श्वासौ रामचन्द्रश्च तन्निर्गम-
शङ्कया । हृदयान्मा निर्गच्छत्विात भयेन रुन्धतीव ॥ १५ ॥
 
-
 
राम:-
तत्र मैथिलसुतोरःस्थलनिक्षिप्तयक्षकद्दमे सानन्दपतितभ्रमरमालोक्य
मदनदहनशुष्यत्कान्त कान्ताकुचान्तर्हदि मलयजपंके गाढ-
बदाखिलाधिः । उपरि विततपक्षो लक्ष्यते लिर्निमनः
शर इव कुसुमेपोरेष पुंखावशेषः ॥ १६ ॥