This page has not been fully proofread.

२८
 
हनुमन्नाटकं -
द्वितीयोऽङ्कः ।
 
प्राप्यायोध्यां स्वजनपरमोत्साहसंभावनाभि-
र्नत्वा मूर्ध्नाऽखिलगुरुजनं सीतया लक्ष्मणेन ।
रामो यामत्र्यमपि कथं मारनाराचभिन्नो
नीत्वा सीतां किमिति तुरगांस्ताडयामास दण्डैः ॥ १ ॥
 
[ अङ्कः-
अथ तयोस्तत्र सम्भोगमधुरं द्योतयितुं पद्यमवतारयति प्राप्येति । प्रथमयामस्तु
प्रवेशकौतुकेन नीतस्तद्ग्रे यामत्रयं कथमपि नीत्वा । कथमप्यत्र हेतुमाह - मारनारा-
चभिन्न इति । अन्यत्सुगमम् । किमित्येतस्यार्थे कविरेव द्योतयति तत्र नास्मद्दोप: १.
 
www
 
सर्वलक्षणोपेतान्देवभूपाख्योग्यान्मेदुमदुरायां तुरगानवलो-
क्य मारज्वराकुलितचित्तत्रांत्या वधूपुत्रयोर्मङ्गलावलोकना-
यागतस्य भगवतस्तरणेः किरणमालिनस्तुरगा इमे स्वभाव
तेजस्विनस्तत्ताडनमसोढारस्ताडिताः पुनःपुनर्भगवन्तं
 
भास्करं द्रुतगत्यास्ताचलं नयन्त्यिति बुद्ध्वा दाशरथिर्जन-
कपुत्री च दण्डाघातैस्तुरगांस्ताडयामास निशायां प्रौढायां
शीघ्रमावयोः संगमो भवत्वित्यभिप्रायः ॥
 
सर्वेति । 'मेदुरं स्निग्धचित्रयोः' इति धरणिः । बलात्सीता मेदुरे चित्र तुरगां-
स्ताडयामास । रामस्तु मन्दुरायां 'वाजिशाला तु मन्दुरा ' इत्यमरः । मेदुरं च
.. मन्दुरा चेति द्वन्द्वैक्यम् । एतेनोन्मादावस्था योतिता । सोक्ता रसोधौ- 'प्रौढा-
नन्दायत्ती विरहायंस्तद्रम उन्माद: ' इति ॥
 
अस्तं याते मुकुलनलिनीबान्धवे सिन्धुपुत्रे
प्राची भागे प्रमदमुदिते पवनारिङ्गपिङ्गे ।