This page has not been fully proofread.

२२२
 
हनुमन्नाटकं -
 
[अंङ्क: १४.]
 
कथा । पूर्वमेतेन नखरटङ्कगिरिशिलासु विलिखितं तत्तु वाल्मीकिना तदतस्याति-
मधुरत्वमाकर्ण्य रामायणप्रचाराभावशङ्कया हनूमान्प्रार्थितः त्वमेतत्समुद्रे निषेहीति ।
तथेति तेनान्धी प्रापितं तद्वतारेण भोजेन सुमतिना जलज्ञामिति ॥ ९६६५
 
माथुरकुलसंभूतः शुद्धचतुर्वेदबोधविख्यातः ।
हमौरसो विजयते कमलापतिरीश्वरप्रेमा ॥ १ ॥
तत्पुत्रेण मयेदं मोहननाम्नार्थरत्नानाम् ।
मञ्जूषा कपिविहिताप्यभिधानवलेन संविवृता ॥ २ ॥
एतद्ग्रन्थार्थोक्तिश्रमैकविज्ञः पतिः प्रियारामः ।
 
तुवा निजपद्भक्ति दिशतु दयावानुरूकरः स्वल्पम् ॥ ३ ॥
इति श्रीमिश्रमोहनदासविरचितायां श्रीमद्धनुमन्नाटकदीपिकायां रामविजयो
नाम चतुर्दशोङ्कः समाप्तः ॥ १४ ॥
समाप्तोऽयं ग्रन्थः ।
 
पुस्तक मिलनेका पता-
खेमराज श्रीकृष्णदास,
 
"श्रीवेङ्कटेश्वर" स्टीम् प्रेस-बम्बई-
-