This page has not been fully proofread.

१४. ]
 
दीपिंकाख्यव्याख्योपेतम् ।
 
यस्याश्रित्य बलं स्थलीकृतसरिन्नाथः प्लवङ्गेश्वरैः
 
is) क्रान्तो भूरिभयेन यत्र शिशिरा यस्यां मयूखा रखेः ॥ ८८ ॥
विणबलमुद्दिश्य तद्विजयिनो रामस्य बलमुद्दिशति - शैत्यमिति । वृत्रद्रुहो महेन्द्रस्य
वाहिनी सेनां ज्ञानविकारिणो ज्ञाने रामादात्मनिधनज्ञाने सति विक्रियमाणस्य
रावणस्य भुजयुगं दृष्ट्वा पटं आत्मविस्तारं शैत्यं औष्ण्याभावमानयत्प्रापयामास ।
टिच् विस्तारे । सा का । यस्यां इन्द्रसेनायां रवेरपि मयूखाः शिशिरा जाता:
न्यरेणुबहुत्वाच्छादकतया धर्माभावाच्छिशिरत्वम् । पुनः पाश्चात्यैरेव रावणादि-
भस्तावकं भुजयुगं दृष्टं तेषां त्वहुजेन भये इति भयं न भवेदिति न, किं तु भवे-
व । कर्मणि सप्तमी । कीदृशं भुजयुगम् । अरणं भीतशरणं लातीति अरणलं
श्रीताभयदमिति । किं भुजयुगभित्यपेक्षायामाह-प्लवगेश्वरैः सुग्रीवादिभिः यस्य
वजयुगस्य वलमाश्रित्य स्थलीकृतश्चासौ सरितां नाथश्च भूरि यथा स्यात्तथा
कान्त आक्रान्तः गतो वा । उत्तीर्ण इत्यर्थः । 'ऋमु पादविक्षेपे' इन्द्रजयी रावणः
समासाद्य नष्ट इति भावः ॥ ८८ ॥
 
-
 
रामः-
२१९
 
प्रस्थाप्य तां वानरवीरसेनां तत्कालयोग्याभरणप्रदानैः ।
भुनक्ति राज्यं निजबन्धुवगैः समं ससीतः सहलक्ष्मणश्च ॥८९॥
प्रेति । भुनक्ति अभोजीत् । भूते वर्तमानता ॥ ८९ ॥
 
रामो दाशरथिर्दिवाकर कुले तस्याङ्गना जानकी
नीता सा दशकन्धरेण बनतो लंकालयं छद्मना ।
रामेणापि कपीन्द्रसंगमवशादम्भोनिधिं लीलया
बवा पर्वतमालया रिपुवधादानीय निर्वासिता ॥ ९० ॥
 
राम इंति । अथोक्तानुवादपूर्वकं सीतानिष्कासन मनुवर्णयति-रिपुवधाद्धेतोः निर्वा-
सिता अयोध्यामध्यतो वाल्मीफेराश्रमं प्रस्थापिता सीता । अत्रेयं कथा । प्राप्तराज्येन
रामेण कदाचिन्नतकन्धरः पृष्टः । मदीयं वृत्तं लोके कीदृगिति मुहुर्मुहुः पृष्टेन तेनो-
तम् । सर्वं शुभ्रं यशः परंतु चिरं रक्षोगृहस्थसीतासंग्रहान्मलीमसत्वमिति । ततो