This page has not been fully proofread.

२१६
 
हनुमन्नाटकं -
 
[ सङ्क:-
बड़वदातमुज्ज्वलम् । पुनः किंभूतम् । त्रिशांकुरं विशा: कमलनालतन्तवः अंकुरा
·नालस्थानीया यस्य तत्ततं विशाल्म् । यद्वा विशां प्रजानां कुर आनन्दो यस्मात्तत्
'लोकाह्लादकमिति 'कुर आनन्दवेदयोः' इति विश्वः । एतेतैतङ्कणितं गर्भमोचनोदकं
-गङ्गाकुन्दा: जन्मकर्माणि विशांकुरं नालन्द्रः पुत्र इति । सर्वे कीर्ते रेवोत्पन्ना
इति ध्वनिः ॥ ७९ ॥ .
 
राम राम महावीर के वयं गुणवर्णने ।
यत्कीर्तिकामिनीभाले कस्तूरीतिलकं नमः ॥ ८० ॥
 
नरामेति । एतेन कीर्तेरानन्त्यमुक्तम् ॥ ८२ ॥
 
लक्ष्मीस्तिष्ठति ते गेहे वाचि भाति सरस्वती ।
कीर्तिः किं कुपिता राम येन देशान्तरं गता ॥ ८१ ॥
 
लक्ष्मीति । अयं व्यञ्जकः अनेनं कीर्तेदूरगामित्वमुक्तम् ॥ ८१ ॥
 
राम त्वजण्डि डिण्डिमडमत्कारमतापानल-
ज्वालाजर्जर कीर्तिपारदघटीविस्फोटिता विन्दवः ।
भोगीन्द्राः कति तारकाः कति कति क्षीराब्धयः कत्यपि
जालेयाचलपाञ्चजन्यकरकाः कर्पूरकुन्देन्दवः ॥ ८२ ॥
अत्युक्तो यदि न प्रकुप्यसि मृषा वादं न चेन्मन्यसे
तमोऽद्भुतकीर्तनेन रसना केषां न कण्डूयते । -
राम त्वत्तरुणप्रतापदहनज्वाला वलीशोषिताः
सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ॥ ८३ ॥
 
रामेति । हे राम, त्वद्भुजयोडिंण्डिनाया ढमत्कारेण शब्देन रामो विश्वजयीति
घोपणं डिण्डिमा स एव डमत्कारो धननशब्दः तद्यक्तवासौ प्रतापानलश्च तस्य
ज्वालभिजर्जरा विश्लीकृता या कीर्ते रेव पारघटीसा विस्फोटिता खण्डाकृता
अमी तत्वा विन्द्रवः जाता इति शेषः । केऽसी भोगीन्द्रा इत्यादयः हिमगिरवः