This page has not been fully proofread.

२१२
 
हनुमन्नाटकं -
 
[ अङ्क:-
दरीभिर्जलधिं पूरयन्त इति योज्यम् । पूरणे हेतुः । चिरातूदृष्टेति । किभूताः सेतुशै-
लाः । निर्झराः प्रत्रविणः ॥ ६८ ॥
 
यदा दूर।पातित्रिदशयुक्तीने त्रसुलभा
 
मपां हर्ता हारावलिवलयलक्ष्मी वितनुते ।
तदायं माणिक्वस्फटिककनकग्रावशिखरै-
रशून्यात्मा सेतुर्विभवति महानाटक इव ॥ ६९ ॥
जगाम रामः सह सीतया स्वां पुरीमयोभ्यां सह वानरेन्द्रैः ।
प्रत्यागतैस्तैर्भरतादिभिश्च राज्येऽभिषिक्तो मुनिभिश्चिराय ॥ ७० ॥
हित्वैकां हरशेखरप्रणयिनीं पीयूषभानोः कलां
दिक्पालावलिमौलिभूषणमणीन् गृह्णीत सर्वानपि ।
तैः कांची रचिता चिराय बहुशः श्रोणीतटे जानकी
गायन्ती निजमंजुसिञ्जितगिरा त्वविक्रमाडम्बरम् ॥ ७१ ॥
 
यदेति । अयमपां भर्ता समुद्रः हारावल्याः वलयस्य च लक्ष्मी वितनुते विस्ता-
रयति । अत्र हेतुमाह-दूरादापतितुं शीलं येषां एवंभूतानि त्रिदशयुवतीनां नेत्राणि
'तेभ्यः सकाशात्सुलभां सुखेन लव्धुं योग्याम् । अयमर्थ :- यदा मण्डलीकृतश्रेणीभूत-
देवस्त्रियः केनापि कौतुकेन एन पश्यन्ति, तदा स्त्रीपक्तिरेव हारावली तत्र ये रश्म-
यः वलयानि तदन्तःपातिमण्डलानि यदैतां लक्ष्मी वितनुते तदास्य सेतुर्महाना-
टक इव महन्नृत्यमिव भवति । सेतौ हेतुमाह - माणिक्याञ्च स्फटिकाञ्च कनकग्रावाणश्च
तद्युक्तैः शिखरैः अशून्यात्मा निर्मितशरीरः । माणिक्यादिषु देवस्त्रीप्रतिविम्वाक्षेप-
वत्वेन नृत्यमिव दृश्यत इति भावः । महानाटकोपि ईदृग् भवति । महानाटक:
हारेण वलयेन च लक्ष्मों वितनुते । 'बहङ्गनाबद्धवाहुप्रेक्षणं हारको मतः । तदन्त-
,"फ वलयं भवेत् ।' इति सङ्गीतमुक्तावल्याम् । दूरादापातीत्यादि
`` । पुनः किंभूतो नाटकः । 'माणिक्यं यः स्मृतर्भावः कटाक्षैः स्फाटिको मतः ।
 
~
 
•तो हेमजन्मा चतुर्विधः । इत्यपि संगीते । एतेषां ग्रावा: अमिन-