This page has not been fully proofread.

१४.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
२११
 
तकण्ठस्येव रुचिर्येषां तैः किंचान्यदपि । अमी परिमलवाहिनो मन्दवायवः संग्रामं
प्रथयन्ति सर्वतः कथयन्ति परिमलप्रापकत्वात् । किंभूतं संग्रामम् । अनेके ये करीन्द्रा
गजास्तेपां गण्डेभ्यः सकाशाद्विगलन्ति च तानि दानानि च मजलानि तेपां
धाराभिर्घन इव सवर्प धनं पक्किलं वा रेणुं मदैक्यादेतत्कटगन्धेन सर्वतोद्यापि रणस्य
तात्कालिकत्व मिति भावः ॥ ६६ ॥
 
ततः समुद्रे सेतुमासाद्य जानकी भो प्राणनाथार्यपुत्र ! -
 
दृष्टोऽयं सरितां पतिः प्रियतम कास्ते स सेतुः परं
केति केति मुहुर्मुहुः सकुतकं पृष्टे परं विस्मिते ।
अत्रासदियमत्र नात्र किमिति व्यये निजप्रेयसि
व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी ॥६७॥
दृष्ट इति सकौतुकं स्वयं पृष्टे रामे परं विस्मिते सति व्यावृत्तं समुद्रदर्शनान्निव-
र्तितं मुखमेव चन्द्रो यस्याः सा ॥ ६७ ॥
 
मुखदर्शनक्षुब्धजलधिकडोलैराच्छादितस्य
सेतोः प्रकटनाय मुखव्यावृत्तिरिति भावः ।
स्नात्वा पीत्वा दरीभिर्जलं धिमथ चिराहृष्टमैनाकबन्धु-
श्रीतिप्रौढाशुपूरद्विगुण महिमभिर्निर्झराः पूरयन्तः ।
 
ये विन्यस्ताः पुरस्तान्निशिनिशि निवरौषधीनां ज्वलद्धि-
स्ते, दृश्यन्ते तदम्भःस्थितकपिशिबिरस्मारिणः सेतुशैला ॥६८॥
 
रामोन्धि दर्शयति स्नात्वेति । ते सेतुशैला: समुद्रवेलागिरयः पुरस्तादृश्यन्ते ।
किंभूताः । निशि ज्वलद्भिः ओषधीनां निर्वहः तदम्भःस्थिताः समुद्रजलस्थायिनः
कपीनां शिविराः अवमोचनास्तान्स्मारयितुं शीलं येषां ते । के ये विन्यस्ता: सेतु-
बन्धनार्थम् । कीदृशाः । दरीभिः जलधिं स्नात्वा पीत्वा निर्झराः प्रस्रवणान्पूरयन्तः
'आपो स्त्री निर्झरा द्वयोः' इति धरणिः । कीदृशीभिर्दरीभिः। चिरात्दृष्टो यो मैनाक
एव बन्धुस्तस्मिन्या प्रीतिस्तया प्रौढा ये अश्रवस्तैर्द्विगुणो महिमा यासां ताः । युद्धा