This page has not been fully proofread.

१४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
सोप्यनं द्विभुजं मनुष्यमहह क्रव्यादवीरो रिपुं
प्राप्य व्यर्थभुजो रणे विनिहतो देवाये तस्मै नमः ॥४५॥
 
२०३
 
M
 
ऐकेनेति । अथास्य वलं द्योतयति - दैवं प्रणमति । यस्य रावणस्य द्वाभ्यां भुजाभ्यां
त्रिलोको विजिता वशीकृता, तयोरेकेन एपः हरगिरिः समुद्धृतः । एफेनान्ये लोका
जिता इति द्रष्टव्यम् । सोपि रावण एनं रामं प्राप्य व्यर्थभुजः सन्येन दैवेन विनि-
हतस्तस्मै देवाय नम इति ॥ ४५ ॥
 
जातित्रैलकुलेऽग्रजो धनपतिर्यः कुम्भकर्णोऽनुजः
 
पुत्रः शक्रजयी स्वयं दशशिराः पूर्णा भुजा विशंतिः ।
दैत्या: कामचरा रथथ्व विजयी पारेसमुद्रं गृहं
सर्वे निष्फलितं तथैव विधिना दैवे वले दुर्बले ॥ ४६ ॥
कालेन विश्वविजयी दशकन्धरोऽभू-
द्भर्गाचलोद्धरणचञ्चलकुण्डलायः ।
संस्कार मग्निदहनाय स एष काल-
श्वाज्ञां विना रघुपतेः प्लवगैर्निरुद्धः ॥ ४७ ॥
 
जातिरिति क्षेपकः ॥ ४६ ॥ ४७ ॥
 
दुर्गे त्रिकूटः परिखा समुद्रो रक्षांसि
योधा धनदश्व वित्तम् । संजीविनी यस्य
मुखाग्रविद्या स रावणः कालवशाद्दिष्टः ॥ ४८ ॥
कालस्य सर्वतो दुर्निवारत्वं द्योतयति- दुर्गमित्यादि - पञ्चभिः पद्यैः ॥ ४८ ॥
इह खलु विषमः पुराकतानां
भवति हि जन्तुषु कर्मणां विपाकः ।
शिवशिरसि शिरांसि यानि रेजः
शिव शिव तानि लुठन्ति गृध्रपादैः ॥ ४९ ॥