This page has not been fully proofread.

प्रस्तावना
 

 
इत्थं तावदय समस्तसज्जनानां पुरतः सानन्दं निवेदशाम इह खलु जगति सकल-
काव्यरूपवाङ्मयस्य यशोऽर्थज्ञानानिष्टनिवृत्तिपरमनिर्वृत्युपदेशप्रयोजनकवीर श्रीममोटा-
दिकाव्याचार्यैरुपजोघुष्यते । तत्र हि काव्यस्य लक्षणं- "लोकोत्तरवर्णनानिपुणक विकर्म
काव्यम् " तथा च साहित्यदर्पणे प्रथमे परिच्छेदे " वाक्यं रसात्मकं काव्यम् "
इति । रसलक्षणं च तत्रैवोक्तम् – " विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसतामेति रत्यादिः स्थायीभावः सचेतसाम् " इति । तच्च काव्यं त्रिप्रकारकम्-
ध्वनि-गुणीभूतव्यङ्ग्य – चित्रात्मकमिति । तत्रापि तद्विविधम् - गद्यात्मकं, पद्यात्मकं
चेति ! छन्दसा बिना केवलं कथाप्रवन्धैरेव विरच्यमानं काव्यं गद्यकाव्यम् - यथाह
दण्डी - " अपादः पदसंतानो गद्यमाख्यायिका कथा " इति । तच्च वासवदत्ता - काद-
-
 
.
 
म्वरी - दशकुमारचरितादि । पद्यकाव्यं हि पदाभिधेयचरणाहम्-तदुक्तं छन्दोमअर्याम्-
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा वृत्तंमक्षरसंख्यातं जातिर्मात्राकृता
 

 
: भवेत् ॥ " इति । तच्च रामायण - रघुवंश - कुमारसम्भवादि । तच्च पुनरन्वयगति
 
वशात् – मुक्तक – युग्मक–सन्दानितक - कलापक- कुलकभेदात्पञ्चविधम् । तेषां पञ्च-
भेदानां लक्षणान्युक्तानि साहित्यदर्पणे – " छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् ।
द्वाभ्यां तु युग्मकं सन्दानितकं त्रिमिरिष्यते । कलापकं चतुर्भिश्च तदूर्ध्वं कुलकं स्मृ-
तम् ॥ " इति । तत्र हि गद्यपद्यमिश्रं काव्यं चम्पूशंदशब्दितम् - किञ्च-गद्यपद्य-
प्राकृतभापा दिमयकाव्यग्रन्थश्च नाटकशब्दशन्दितः । नाटकलक्षणं चोक्तं साहित्य-
दर्पणे - " नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् । बिलासद्धर्थादिगुणवद्युक्तं नाना-
विभूतिभिः ॥ सुखदुःखसमुद्भूतिनानारससमन्वितम् । पञ्चादिका दशपरास्तत्रांकाः परि-
कीर्तिताः । प्रख्यातवंशो राजर्पिर्धीरोदात्तः प्रतापवान् । दिन्योऽथ दिव्यादिव्यो वा
'गुणवान्नायको मतः । एक एव भवेदगी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे
कार्यनिर्वहणेऽद्रुतम् । चत्वारः पञ्च वा मुख्याः कार्यव्यावृतपूरुषाः । गोपुच्छाग्रसमानं
तु बन्धनं तस्य कीर्तितम् ॥" इति । नाटकस्यावांतरलक्षणभेदानुक्त्वा प्रशस्ति-
श्वेत्थमुक्ता — " नाटकं स्यात्प्रकरणं व्यायोगोङ्कस्तथा डिमः । ईहामृगः प्रहसनं भाणः
समवकारकः । वीथीति भरतः प्राह नाटयेषु दशरूपकम् । नाटिका प्रेक्षणं चैत्र
त्रोटकं शाकटं तथा । गोष्ठीसलापशिल्पानि भानी हल्लीशरासकौ । उल्लापकं श्रीगदितं
प्रस्थानं नाट्यरासकम् । दुर्मल्लिका लासिका च काव्यं चेत्युपरूपकम् ॥ स्यात्सप्तदश-
संख्यं तु लक्षणं त्वत्र कथ्यते ॥ प्रख्यातोत्तमनायकं रसमयं राजर्षिवंशोद्भवं साङ्के
 
-