This page has not been fully proofread.

१९८
 
हनुमन्नाटकं -
 
[ अङ्क:-
अद्येति प्रकरणं सुवोधम् । वागर्थः प्रतिपाद्यते । वा निश्चये हे जान रािम
जानकी रमते अस्मिन्निति तथाभूत, अद्य दारुणे रणे ममाधरान्कामं यथेच्छं, गृध्रः
पास्यतीति । वा द्वितीयो मुहुरर्थे । कीदृशे रणे । मन्दिरे वीरग़रणे ॥ ३२ ॥ .
 
तत्राशोकवनिका स्थित विमानमारुह्य जानकी रामराव-
णयोर्युद्धं दर्शयति त्रिजटा सरमा च । मन्दोदर्यपि
 
सुन्दरीपरिवृता लंका चलशिखरमारुह्य पश्यति । रुद्रोपि
समुद्रमध्ये एकेन चरणेनोपस्थितो युद्धं पश्यति
देवाः सर्वे विमानाधिरूढा नभोमण्डलगता युद्धं पश्यंतिम ॥
रामः- संहार
भैरव इव क्रोधं नाटयंति ।
 
रे रे निशाचरपते त्वरितं गृहाण बाणासनं त्रिदशदर्पहरं शरं च ।
निर्वापयामि विरहाग्निममुं भ्यिाया मन्दोदरीतरलनेत्र जलमत्रा है: ३३ ॥
 
.
 
रे रें इति । वाणासनं चापम् ॥ ३३ ॥
 
( इति बाणान् स्पृशति ) मन्दोदरी ( सभयम् ) -
उत्पादयन्किमपि कौणपकोटिमन्त
स्तेजोहुताशनसमिन्धनसामिधेनीम् ।
हस्ताढकीमकृत बालतरः पृषत्कै-
रीपज्जयं स्फुटमनेन दशाननोऽपि ॥ ३४ ॥
 
मन्दोदरीति । हा कष्टमागतम् । अनेन रामेण दशाननोपि स्फुटं असंशयं ई-
ज्जयः ईषत्करो जयो यस्य । ईषज्जयत्वं द्योतयति । यदायं वालतरोऽतिशयवालकः
धास्ताटकामन्तर्हृदये यस्तेजोभवोग्निस्तस्य समिन्धने सम्यगिन्धनादाने साभिधेनीं
एव:- समाहारको मन्त्रः सामिधेनो तां अकृत स्वतेजोग्निदीपनकर्त्री ' एघो मन्त्रः
सामिषेनी ' इति शाश्वतः । कौणपा राक्षसास्तेषां कोटिमुत्पाटयन्सन्किमप्यनिर्व- :
चनीयवलं रक्षःकोटिं अद्यायं तरुण इति भावः ॥ ३४ ॥
 
"