This page has not been fully proofread.

१.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
न्प्रवृत्ते सति भूरिच्युतरुधिरसरिद्वारिपूरे अभिषेकः सर्वे हननव्रतपूर्तिस्नानम् अकारि
कृतम् । यूनां का वार्तेति भावः । किंविशिष्टे वारिपूरे । नृपाणां या वहला वसा
मांसं च मस्तिष्कं ( मेंदु इति भाषायाम् ) तेषां प्राग्भारः संमर्दो यस्मिन् ' शीर्ष-
ण्यमासं मस्तिष्कम्' इति विश्वः । 'प्राग्भारव्रजसंमर्दा' इत्यपि । किंविशिष्टः
कुठारः । राजन्यानाम् उन्नतांसा एव कूटा गिरयस्तेषां ऋथने दारणे पट्टी रटन्ती
धोरा धारा यस्य सः । 'ऋथनोज्जासनान्यपि ' इत्यमरः ॥ ३३ ॥
 
जामदस्यः क्रोधं नाटयित्वा-
केनेदं कुपितकालदन्तपत्रान्तरालमिच्छता धनुर्भयम् ।
रामः साशङ्कम् -
 
पार्वत्या निजभर्तुरायुधमिति म्लानं यदभ्यर्चितं
निर्मोकेन च वासुकेन वलितं यत्सादरं नन्दिना ।
भव्यं यत्त्रिपुरेन्धनं धनुरिदं तन्मन्मथोन्माथिनः
सत्येवं मयि रामनामनि भुवि द्वेधा कृतं दृश्यते ॥ ३४ ॥
 
भो भुने, मन्मथोन्माथिनः रुद्रस्य तद्धनुः मय्येव मामुपविष्य मामासाद्य द्विध
कृतं मध्यतो भग्नं दृश्यते । औपश्लेषिकोऽयमाधारः । भुवि एवं सति भूमौ एवं
धनुर्भनं कृत्वा सति वर्तमाने अन्यत्सुगमम् । 'समौ निर्मोककञ्चुकौ । म्लानं
शत्रूणां हर्पक्षयकारि त्रिपुरम् इन्धनं दाह्यं यस्य तत् ॥ ३४ ॥
 
जामदग्र्य़ः– ( स्फीतफूत्कारप्रफुल्लनासापुटकोटरोद्गीर्णप्रभूत-
गर्वानलोच्छलितकालकूटधूमस्तोमाच्छादितदिङ्मण्डलः )
अरे रे निजकुलकमलिनीप्रायवर्ष दाशरथे कथमकाण्ड -
मदान्तप्रचण्डदोर्दण्डकोदण्डखण्डचण्डिमाडम्बरेणापूरितं-
जगत्त्रयम् । सकलवसुमतीमण्डलाखण्डलकुमुदिनीपक्षलक्ष्मी-
हरणकिरणमालिनं न मां वेत्सि । येनोक्तः कार्तवीर्यः-