This page has not been fully proofread.

१३.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१७१
 
दोस्तम्भेति । घोरान्धकारः आत्मीयानां कातर्यरूपध्वान्तः सौमित्रि: रावणस्य
पाणियुग्मे मेघनादस्य दृढशिरः छित्वा । चिक्षेपेत्यन्वयः । सर्वाजेयत्वमत्र दृढत्वम् ।
कीदृशं दृढशिरः । साद्रि समुत्कटं 'वत्रैरेव समाकीर्ण मुकुटं साद्रिरुच्यते' इत्यलं-
कृतिवृत्तौ । अन्यत्सुगमम् ॥ १९ ॥
 
इति श्रीमिश्रमोहनदासविर० हनुमन्नाटकीपिकायां इन्द्रजिद्वधो
नाम द्वादशोऽङ्कः ॥ १२ ॥
 
त्रयोदशोऽङ्कः ।
 
(सक्रोधम् )
 
लङ्केश्वरः सुतवधारुणवत्रचक्र-
स्तत्रैकवीर निधनां क्षिपति स्म शक्तिम् ।
सौमित्रिवक्षसि रुचार्धपथे ज्वलन्ती
क्षिप्ताम्बुधौ हनुमता तरसा गृहीत्वा ॥ १ ॥
 
' लङ्केति । चक्रं समूहः दशवदनत्वादर्धपथे अन्तरैव तरसा वलेन एकवीरघातिनी
एकस्यासाधारणस्य वीरस्य निधनं यतः सकाशात् ॥ १ ॥
 
( रावणः शक्तिग्रहणमवलोक्य सक्रोधं ब्रह्माणं हन्तुमुयतः
ब्रह्मा समयं नारदं सस्मार )
 
नारद: ( प्रविश्य ) तात किमिति स्मृतोऽहम् ॥
ब्रह्मा--वत्स ! यावन्मारुतिः समरभूमौ तावदेकवीरघातिनी-
शक्तिर्लक्ष्मणं न भिनत्ति । तस्मिन्पुनरभिन्ने लंकेश्वरो
मां नितरां हनिष्यतीति मत्वा समरतः पवनपुत्रः
स्थानान्तरं नेयः ॥
 
नारदः - यदाज्ञापयति तात इति ( निष्क्रम्य )
द्राङ् नारदोऽथ पितृभङ्गभयादनैषी -