This page has not been fully proofread.

हनुमन्नाटकं -
 
त्रस्यद्वैरिवधूविलोचनजलमारब्धवर्षोद्गमम् ।
प्रोदंचत्कपिवाहिनी पदभरव्याधूतधूलीपट-
च्छन्नादित्यपथं कथं न विदितं तज्ज्ञैत्रयात्रादिनम् ॥ ५ ॥
 
न्यञ्चदिति । हे रावण, जीयतेस्मिन्निति जैत्रं तस्य रामस्य जैत्रं चेदं यात्रा दिनं
कथं न विदितं केन प्रकारेण न ज्ञातम् । किं भूतं जैत्रम् । यात्रादिनं न्यञ्चन्नम्त्री-
भवद्भ्रूवलयं यस्मिंस्तदिति सर्वत्र चलन्तः क्षितिधराः यस्मिन् क्षुभ्यन्तः समस्ताः
अर्णवा यस्मिंस्तत् । यद्वा सर्वे अर्णवाः त्रस्यन्तो ये वैरिणः रक्षांसि तेपां वध्वस्तासां
विलोचनजलैः प्रारब्धो वर्षाया उद्गमो यत्र प्रकर्षणोद्गच्छन्तो ये कपयस्तेषां नाहि-
नीभ्यः पदद्भरेण चरणप्रक्षेपातिशयेन व्याधूतो व्युत्थापितो यो धूलिपटरेणुविस्तार -
स्तेन छन्नः आच्छादितः आदित्यपथो यस्मिन् । 'विस्तारे पटच्' ॥ ५ ॥
 
जयप्रयाणे रघुनन्दनस्य धूलीकदम्बास्तमिते दिनेशे ।
शशिप्रभं छत्रमुदीक्ष्य बाला सूर्योदये रोदिति चक्रवाकी ।॥ ६ ॥
जयेति । जयार्थे प्रयाणं जयप्रयाणम् ॥ ६ ॥
 
१५२
 
[ अङ्कः-
सहायार्थमिन्द्रप्रदत्तं छत्रगजतुरंगावलीसंभवो रामदेवस्य ॥
रावणः - महोदर ! रामः कुत्रास्ते ।
महोदरः - देव ! पश्य-
अङ्के कृत्वोत्तमांग प्लवगबलपतः पादमक्षस्य हन्तु-
भूमौ विस्तारितायां त्वचि कनकमृगस्याङ्गशेषं निधाय ।
बाणं रक्षःकुलघ्नं प्रगुणितमनुजेनार्पितं तीक्ष्णमक्ष्णोः
कोणेनोद्वीक्ष्यमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥ ७ ॥
 
अपि च - भूभङ्गाद्वदसिन्धू रघुपतिरखताद्वन्दिना वेदितोसौ
 
BE
 
विष्टस्ते मातुलस्य त्वचि पुनरनुजं मंत्रिणो दत्तकर्णाः ।
बाणे दत्तार्धदृष्टिस्तव जयपिशुने लक्ष्मणे सस्मितो यः
सुग्रीवग्रीवबाहुः कृतचरणभरः सोऽङ्गदे रावणोऽयम् ॥ ८ ॥