This page has not been fully proofread.

१४८
 
हनुमन्नाटकं -
 
[ अङ्क,
 
हेति । यत्र काले मन्दोदरी राक्षसेन्द्रः चुम्बिप्यति तत्र तस्मिन्नवसरे त्वमपि
वेत्स्यसि । उक्तं च - 'पञ्चतत्त्वानि धर्मश्च रविचन्द्रौ च पाशभृत् । रात्रिर्दिवा
नरस्यैते वृत्तज्ञाः समुदीरिताः' इति मनुः । अतः आकाशादीनां रावणवृत्तज्ञानसा-
सर्थ्यात् ॥ २२ ॥
 
अथ निजकेलिमन्दिरस्थो रावणः - (स्वगतम्)
कृतकृत्येपि रामत्वे वर्तमाने मयि स्थिते
 
निरुध्यन्त्येव ताः सर्वाः पापमूलाः प्रवृत्तयः ॥ २३ ॥
 
अथेति । रामत्वे रामभावे विषये वर्तमाने मयिं स्थिते सति । कीदृशे मयि ।
कृतकृत्ये कृतं कृत्यं येन । यद्रामकृत्यं रावणशिरः कर्तनादिकं तदपि कृतमिति
भावः । तपि एताः प्रवृत्तयः क्लीवत्वादयः निरुध्यन्ति । कोदृश्यः । पापं मूलं
यासां ताः पूर्वपापान्नात्रेप्सितसुखमिति कामिमतम् ॥ २३ ॥
 
जनस्थाने भ्रान्तं विषयमृगतृष्णार्हतधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृता लंकाभर्तुर्वेदनपरिपाटीपुघटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ २४ ॥
 
4
 
इति श्रीहनुमन्नाटके रावणप्रपञ्चो नाम दशमोऽङ्कः ॥ १० ॥
 
जनस्थाने इति । विपयः सीतामिलापः स एव मृगतृष्णा तया आ समन्ततो
हता धीर्यस्य तेन मया रावणेन जनस्थाने दण्डकारण्ये देशे भ्रान्तं, अत्राप्युदश्रु
यथा स्यात्तथा प्रतिपदं हे वैदेहीतिवचः प्रलपितं, अथ च लङ्काभर्तु सम वदनानां
या परिपाटी तस्या त्रियोजनं कर्तनमिति यावत् । कृता वदनपरिपाटीपु घटनेति-
पाठे रावणमुखपंक्तिषु इपुघटना वाणयोगप्रहारः कृतेति । सयापि रामत्त्रं माया-
रामरूपत्वम् आप्तं प्राप्तम् । तथापि कुशलवसुता सीता नाधिगता न प्राप्ता । 'दुर्भसी
रनृपाः कुशाः' इति हैमी । कुशेन सीरंण लव्यते लक्ष्यत इति कुशलवः सीरध्वजो
जनक इत्यर्थः । इदमेव पद्यं हृतरावणस्य प्राप्त राज्यस्य परित्यक्तसीतस्य रामस्य
वाक्येन व्याकुर्वन्ति । तद्यथा - विषया. एव मृगतृष्णा चतुर्दशसमान्वने स्थित्वा
 
१न्धितषिया इति पाठान्तरम् ।